________________
शाखवार्ता : समुच्चयः । ॥३३९॥
विपश्चितमेतदन्यत्र । ततश्चतुर्थशुक्लभेदेन सकलभवविटपिदवानलकल्पेन भवोपग्राहीणि कर्माणि समन्ताद् भस्मसात्कृत्यौदारिक- तैजस- कार्मणानि शरीराणीह त्यक्त्वा प्रदेशान्तराणि चास्पृशन् ऋज्वा श्रेण्यैकेन समयेन याति सिद्धिक्षेत्रं सारोपयोगोपयुक्तः । धर्मास्तिकायोपग्रहाभावाद् नोर्ध्वं गच्छति, गौरवाभावाच्च नाधो गच्छति, योगप्रयोगविगमाच्च नाधो गच्छति । ऊर्ध्वं गतिस्तु तस्य गौरवप्रतिपक्षभूतलाघव परिणामाद् धूमस्येव; यद्वा सङ्गविरहेण, तथाविधपरिणामत्वात् ; अष्टमृत्तिकाले पविलिप्तजलधौनिमग्नक्रमापनीतमृत्तिका लेपजल तलमध्योर्ध्वगामितथा विधालाबुफलस्येव यद्वा, बन्धनस्य कर्मलक्षणस्य विरहात्, तथापरिणतेः कोशबन्धनविमुक्तैरण्डफलवत्; यद्वा, वह्नेरूर्ध्वज्वलन स्वभाववदात्मन ऊर्ध्वगतिस्वभावस्वादिति ॥ २१ ॥
यदुक्तम्- “ज्ञानयोगात् क्षयं कृत्वा" इत्यादि, तत्र “ज्ञानयोगस्तपः शुद्धम्" इत्यादिप्रागुक्तग्रन्थस्यैकवाक्यतानिरूपणं प्रतिजानीते
ज्ञानयोगस्तपः शुद्धमित्यादि यदुदीरितम् । ऐदंपर्येण भावार्थस्तस्यायमभिधीयते ॥ २२ ॥ 'ज्ञानयोगस्तपः शुद्धम्' इत्यादि यदुदीरितं पूर्वमुपन्यासग्रन्थे, ऐदंपर्येण एकवाक्यतया, भावार्थ:- फलीभूतोऽर्थः तस्याऽयं - बुद्धिप्रत्यक्षः, अभिधीयते - सांप्रतं निरूप्यते ॥ २२ ॥
२ प्रथमस्तबके कारिका २१ ।
Jain Education Intonal
For Private & Personal Use Only
सटीकः । स्तवकः । ॥९॥
॥ ३३९॥
www.jainelibrary.org