________________
PHOTOS SATARATABASARANG
वासः, यत्र दारुदाहं दहन्ति विषयस्निग्धानीन्द्रियाणि, प्रसरति च धूमधारवाज्ञानपरम्परा, धर्ममेघ एव तद्विध्यापनाय पटुरिति तत्रैव प्रयत्न उचित इत्यादि रागहेतुविरोधानुचिन्तनं साक्षादेव समुल्लसितपरमानन्दास्वादं वैराग्यविचयम् । प्रेत्य स्वकृतकर्मफलोपभोगार्थ प्रादुर्भावः, तत्र चारघट्टघटीयन्त्रवद् मूत्र-पुरीषा-ऽन्त्रमयदुर्गन्धिजठरकोटरादिघजसमावर्तमानस्य स्वकृतभोक्तु
जन्तोर्न कश्चित् सहाय इत्यादि भवसंक्रान्तिपर्यालोचनं सत्प्रवृचिहेतुभवनिर्वेदनिदानं भवविचयम् । अधो वेत्रासनसमः, मध्ये | अल्लरीनिमः, अग्रे मुरजसंनिभो लोकश्चतुर्दशरज्ज्वात्मक इत्यादि संस्थानानुचिन्तनं विषयान्तरसंचारविरोधि संस्थानविचयम् । हेतू-दाहरणादिसद्भावेऽपि बुद्ध्यतिशयविकलैः परलोक-बन्ध-मोक्ष-धर्मा-ऽधर्मादिभावेष्वतीन्द्रियत्वादत्यन्तदुःखबोधेवाप्पामाण्यात् तद्विषयं तद्वचनं नानृतमित्यनुचिन्तनं सकलप्रवृत्तिजीवातुश्रद्धासंतत्यविच्छेदकरमाज्ञाविच यम् । आगमविषयविप्रतिपत्तौ तर्कानुसारिबुद्धेः पुंसः स्याद्वादप्ररूपकागमस्य कप-च्छेद-तापशुद्धितः समाश्रयणीयत्वगुणानुचिन्तनं विशिष्ट श्रद्धाभिवृद्धिकरं हेतुविचयम् ।
तदेवंविधधर्मध्यानरूपसंवरमाहात्म्याद् निर्जीर्णबहकर्मणः पीत-पद्म-सितलेश्यावलाधानवतोऽप्रमत्तसंयतस्य कषायदोषमलापगमात् शुचित्वं भवति । ततश्चरमशरीरः परमशुक्ललेश्याकृतापूर्वस्थिति-रसघातगुणश्रेणिगुणसंक्रमस्थिति-वन्धादिक्रमो वक्रामुपशमश्रेणी विहाय ऋज्वी क्षपकश्रेणिं प्रतिपन्न आयं शुकध्यानं ध्यायति पृथक्त्ववितर्कसवीचाराख्यम् । तत्र पृथक्त्वं नानात्वम् , वितर्कः श्रुतज्ञानम् , तब पूर्वगतमन्यद् वा, न तु पूर्वगतमेव, माप-तुप-मरुदेव्यादौ व्यभिचारात , वीचारोऽर्थ-व्यञ्जनयोगसंक्रान्तिः, तथाहि- अयमे द्रव्य परमाणु भावपरमाणुंवाऽवलम्ब्योत्पाद-स्थिति-भजादीन् पर्यायांश्चिन्तयन्नर्थ पर्यायाद् व्य
Jain Education International
For Private & Personel Use Only
'www.jainelibrary.org