________________
शास्त्रवातों
समुच्चयः । ॥३३६ ॥
Jain Education In
,
तंत्रापाये विचयो विचारो यस्मिंस्तदपायविचयम् । एवमन्यत्रापि योज्यम् । 'दुष्टानां मनो वाक - काय व्यापारविशेषाणामपायः कथं नु नाम मे स्यात्, यद्वशात् प्राप्तेऽपि सौराज्ये भिक्षायै बालिश इव स्वायत्तेऽपि मोक्षे भवाय भ्रान्तवानस्मि ?” इत्येवंभूतः संकल्पमवन्धः, दोषपरिवर्जनपरिणतेः कुशलप्रवृत्तित्वादपायविचयम् । तेषामेव कुशलानां स्वीकरणमुपायः, 'स कथं नु मे स्यात् यतो भवति मोहपिशाचादात्मरक्षा ?" इति संकल्पमबन्ध उपायविचयम् । असंख्येयपदेशात्मक-साकाराSनाकारो-पयोगित्वाऽनादित्व - कृतकर्मफलोप भोगित्वादिजीव स्वरूपानुचिन्तनं स्वात्ममात्र प्रतिवन्धौपयिकं जीवविचयम् । धर्माsa-ssकाश-काल- पुद्गलानां गति स्थित्य ऽवगाहना वर्तना-ग्रहणगुणानामनन्तपर्यायात्मकानामजीवानामनुचिन्तनं शोका-ssतङ्कनिदानदेहात्माद्यभेद भ्रमापनोदक्षममजीवविचयम् । मूलोत्तरप्रकृतिभेदभिन्नस्य पुद्गलात्मकस्य कर्मणो मधुरकटुफलस्याऽऽ ऽर्हतः संपदेमा च नारकविपदे मेकातपत्रसामाज्यप्रसरस्य विपाकचिन्तनं कर्मफलाभिलाषवैमुख्यविधायि विपाकविचयम् । 'कुत्सितमिदं शरीरं शुक्रशोणितसमुद्भूतमशुचिभृतं वारुणीघटोपममशुचिपरिणामि च यत्र क्षिप्तमात्राण्येव मिष्टान्नान्यपि विष्ठासाद् भव न्ति, मूत्राचामृतान्यपि । तथाऽनित्यमपरित्राणं च न खलु समुपस्थिते यमातङ्के पिता, माता, भ्राता, स्वसा, स्नुषा, तनयो वा त्रातुमीष्टे । तथा, गलदशुचिनवच्छिद्रतयाऽशुचि, नात्र किञ्चित् कमनीयतरमस्ति । किपाकफलोपभोगोमा विपाककटवः प्रकृत्या भङ्गराः पराधीनाः संतोषामृतास्वादपरिपन्थिनः सद्भिर्निगदिता विषयाः, तदुद्भवं च सुखं लालापातनाद् बालानां दुग्धा| स्वादसुखवदपारमार्थिकमिति नात्राऽऽस्था विवेकिनां युक्ता । विरतिरेवातः श्रेयस्कारिणी । प्रज्वलितज्वलनकल्पो ह्ययं गृहनि १ ख. ग. घ. च. ‘दिखकृ' । २ पञ्चम्यन्तेन पादेन भाव्यं स्यात्, अवधावाङले योगात् ।
For Private & Personal Use Only
सटीकः ।
स्तवकः ।
॥ ९ ॥
||३३६॥
www.jainelibrary.org