SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ कम BMalaiSRAToTOOOOOOOO प्रवर्तमान एवं च यथाशक्ति स्थिराशयः। शुद्धं चारित्रमासाद्य केवलं लभते क्रमात्॥२०॥ एवं च- उक्तेन प्रकारेण मुक्तौ रागप्रतिबन्धात् , यथाशक्ति- स्वशक्त्यनुसारेण, प्रवर्तमानः, स्थिराशयःदुर्लेश्याऽक्षोभ्यप्रशस्तपरिणामः, शुद्ध- निर्मलम् , चारित्रमासाद्य, क्रमान- ध्यानारोहपरिपाटीतः, केवलं लभते । तथाहिलेश्याविशुद्ध्या, भावनाहेतुकसाम्यहेतुकराग-द्वेषजयेन वा कृतमनःशुद्धिमैत्री प्रमोद-कारुण्य-माध्यस्थ्यपवित्रितचित्तो भावितात्मा पर्वतगुहा-जीर्णोद्यान-शून्यागारादौ मनुष्यापातविकलेऽवकाशे मनोविक्षपनिमित्तशून्ये सत्वोपघातरहित उचिते शिलातलादौ यथासमाधानं विहितपर्यङ्काद्यासनः "जोगाण समाहाणं जह होइ तहा पयइअव्वं" इति वचनात् , मन्दमन्दमाणापानमचारः, अतिप्राणनिरोधे चेतसो व्याकुलत्वेनैकाग्रतानुपपत्तेः, “ऊंसासं ण णिरुंभइ" इत्यादिवचनपामाण्यात् , निरुद्धलोचनादिकरणमचारो हृदि ललाटे मस्तकेऽन्यत्र वा यथापरिचयं मनोवृत्ति प्रणिधाय प्रसन्नवदनः पूर्वाभिमुख उदङ्मुखो ध्यायति धर्म्यम् । तत्र बाह्याध्यात्मिकभावानां याथात्म्यं धर्मस्तस्मादनपेतं धर्म्यम् । तच्च द्विविधम्- बाह्यम् , आध्यामिकं च । तत्र सूत्रा-ऽर्थपर्यावर्तन-दृढव्रतता-शीलानुराग-निभृतकाय-वाग्व्यापारादिरूपं बाह्यम् । आध्यात्मिकं चात्मनः स्वसंवदनग्राह्यम् , अन्येषामनुमेयम् । तच्च तत्वार्थसंग्रहादौ संक्षेपतश्चतुर्विधमुक्तम् । अन्यत्र दशविधम् , अपायो-पाय-जीवा-जीवविपाक-विराग-भव-संस्थाना-ऽऽज्ञा-हेतुविचयभेदात् । योगानां समाधानं यथा भवति तथा प्रयतितव्यम् । २ उच्छ्रासं न निरन्ध्यात् । Jain Education For Private Personal use only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy