SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ SROCODIOE SSleen मृगयादिषुः किञ्चिदाभिमानिकम् , यथा चुम्बनादिषुः किश्चिद् वैषयिकम् , यथा सुरभिमधुरगौरगान्धारादिसंनिकर्षे, ईदृशविषयसाक्षात्कारवत् साक्षात्कारजनकेशविषयसंनिकर्षस्य हेतुत्वेऽप्यविनिगमात् किश्चिच मानोरथिकम् , यथा भाविपुत्रजन्माद्युत्सवचिन्तनादिघूत्पद्यमानमिति । तदिह प्रकृतप्रवृत्ती श्रमादिखेदकालेऽपि मानसं मानोरथिक सुखं न विरुद्धम् । इति कथ तत्साम्राज्ये ततश्चेतःपीडा स्यात् ? इति सिद्धम् ॥ १६ ॥ साध्यमाहततश्च दुष्करं तन्न सम्यगालोच्यते यदा।अतोऽन्यद् दुष्करं न्यायाधेयवस्तुप्रसाधकम् ॥१७॥ ततश्च- तस्मात् कारणाच, तत्- मुक्त्यर्थमनुष्ठानम् , यदा सम्यगालोच्यते- तद्भावे मनः प्रतिबध्यते, तदान्तराहादोदयाच्चिन्तामणिरत्नार्थिप्रयत्नवद् दुष्करं न-चिन्तार्तिपदं न भवति तदश्रद्धावज्ञादिपरिणामिनि चित्ते च दुष्करमेव तत् , अन्त-ol राडादाभावात्' इति सम्यक्पदेन व्यज्यते । भणितं च ग्रन्थकृता ललितविस्तरायाम्- "प्रकृतिसुन्दरं चिन्तामणिरत्नकल्पं संवेगकार्य चैतत , इति महाकल्याणविरोधि न चिन्तनीयम , चिन्तामणिरत्नेऽपि सम्यग्ज्ञानगुण एव, श्रद्धाद्याशयभावतोऽवधिवि| रहेण महाकल्याणसिद्धः" इति विभावनीयम् । प्रत्युताऽतः- मुक्त्यर्थानुष्ठानात , अन्यत्-विपरीतानुष्ठानम् , हेयवस्तुप साधकम्- आयत्यां सुदुःसहविचित्रदुःखपदम् , तदात्वेऽपि दुष्करं- चित्तार्तिप्रदं विवेकिन इति । अत एव प्राणात्ययेऽपि विष| भक्षणमिव नाकार्यमाद्रियन्ते धीराः, अनिष्टफलावश्यंभावप्रतिसंधानजनितदुःखस्य प्रवृत्तिपतिबन्धकत्वादिति स्मर्तव्यम् ॥१७॥ कटावरान Twww.jainelibrary.org in due ani For Private Personal Use Only na
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy