________________
SROCODIOE
SSleen
मृगयादिषुः किञ्चिदाभिमानिकम् , यथा चुम्बनादिषुः किश्चिद् वैषयिकम् , यथा सुरभिमधुरगौरगान्धारादिसंनिकर्षे, ईदृशविषयसाक्षात्कारवत् साक्षात्कारजनकेशविषयसंनिकर्षस्य हेतुत्वेऽप्यविनिगमात् किश्चिच मानोरथिकम् , यथा भाविपुत्रजन्माद्युत्सवचिन्तनादिघूत्पद्यमानमिति । तदिह प्रकृतप्रवृत्ती श्रमादिखेदकालेऽपि मानसं मानोरथिक सुखं न विरुद्धम् । इति कथ तत्साम्राज्ये ततश्चेतःपीडा स्यात् ? इति सिद्धम् ॥ १६ ॥
साध्यमाहततश्च दुष्करं तन्न सम्यगालोच्यते यदा।अतोऽन्यद् दुष्करं न्यायाधेयवस्तुप्रसाधकम् ॥१७॥
ततश्च- तस्मात् कारणाच, तत्- मुक्त्यर्थमनुष्ठानम् , यदा सम्यगालोच्यते- तद्भावे मनः प्रतिबध्यते, तदान्तराहादोदयाच्चिन्तामणिरत्नार्थिप्रयत्नवद् दुष्करं न-चिन्तार्तिपदं न भवति तदश्रद्धावज्ञादिपरिणामिनि चित्ते च दुष्करमेव तत् , अन्त-ol राडादाभावात्' इति सम्यक्पदेन व्यज्यते । भणितं च ग्रन्थकृता ललितविस्तरायाम्- "प्रकृतिसुन्दरं चिन्तामणिरत्नकल्पं संवेगकार्य चैतत , इति महाकल्याणविरोधि न चिन्तनीयम , चिन्तामणिरत्नेऽपि सम्यग्ज्ञानगुण एव, श्रद्धाद्याशयभावतोऽवधिवि| रहेण महाकल्याणसिद्धः" इति विभावनीयम् । प्रत्युताऽतः- मुक्त्यर्थानुष्ठानात , अन्यत्-विपरीतानुष्ठानम् , हेयवस्तुप
साधकम्- आयत्यां सुदुःसहविचित्रदुःखपदम् , तदात्वेऽपि दुष्करं- चित्तार्तिप्रदं विवेकिन इति । अत एव प्राणात्ययेऽपि विष| भक्षणमिव नाकार्यमाद्रियन्ते धीराः, अनिष्टफलावश्यंभावप्रतिसंधानजनितदुःखस्य प्रवृत्तिपतिबन्धकत्वादिति स्मर्तव्यम् ॥१७॥
कटावरान
Twww.jainelibrary.org
in due ani
For Private Personal Use Only
na