________________
शास्त्रवातासमुच्चयः।
सटीकः। स्तबकः।
३२॥
'चिंतासंतावेऽहियदारिदरुआहि दुप्पउत्ताहि । लण वि माणुस्सं मरंति केई सुणिविना ।। ६ ॥ देवा वि देवलोए दिव्वाभरणाणुरंजिअसरीरा । जं परिवडंति तत्तो तं दुक्खं दारुणं तोसें ।। ७ ।। तं सुरविमाणविभवं चिंतिय चवणं च देवलोगाओ । अइवलियं चिय जं न वि फुटइ सयसकरं हिअयं ॥८॥ इसा-विसाय-मय-कोह-माण-लोहेहिं एवमाइहिं । देवा वि समभिभूआ तेसिं कत्तो सुहं णाम? ॥९॥
न चेन्द्रो-पेन्द्रादीनां पुण्यविपाककालोपस्थितभोगादिनापि निश्चयतः सुखमस्ति, व्याधिस्थानीयतृषितेन्द्रियप्रतिकारमात्रत्वात् , मधुलिप्तखड्गधारालेहनवद् दुःखानुषङ्गित्वात् , दुःखकारणजातीयकर्मजन्यत्वाच । सुखाभिमानः खलिह भवबहुमानपुरस्कारीमूलमेषः, दुःखनिमित्तप्रवृत्ते तव्यमित्यतो भाविभद्रेणेति ।। ११ ।।
यदि न संसारे कापि सुखमस्ति, तदा कुत्र तद्विश्रान्तिः ? इति चिन्तयन्नाह- । अथवा, प्रागस्य साक्षाद् निर्वेदाङ्गचिन्तनमुक्तम् । अथ तु साक्षात् संवेगाङ्गं तदाहसुखाय तु परं मोक्षो जन्मादिक्लेशवर्जितः।भयशक्त्या विनिर्मुक्तो व्याबाधावर्जितः सदा १३
१ चिन्तासंतापोऽधिकदारिदपरिभर्तुष्पयुक्ताभिः । लब्ध्वापि मानुष्यं म्रियन्ते केचित् सुनिर्विण्णाः ॥ ६॥ देवा अपि देवलोके दिव्याभरणानुरञ्जितशरीराः । यत् प्रतिपतन्ति ततस्तद् दुःखं दारुणं तेषाम् ॥ ७॥ तं सरविमानविभवं चिन्तयित्वा च्यवनं च देवलोकात् । अतिवलितमेव यद् नापि स्फुटति शतशर्करं हृदयम् ।।८।। ईया-विषाद-मद-क्रोध-मान-लोभैरेवमादिभिः । देवा अपि समभिभूतास्तेषां कुतः सुखं नाम ॥९॥
॥३३२॥
in Eduatan Inta
For Private & Personel Use Only
www.jainelibrary.org