SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ न हि सा रसनासहस्रेणापि वक्तुं पार्यते । तिरश्वामपि कशाऽङ्कुशाऽऽरा-महार-बध-बन्ध तृवाधनादिना यावज्जीवमनुपरतैव वेदना । जानां तूक्तप्रायैव । देवा अपि दिव्यभोगमुपस्थितपातमभिमुखं चाशुचिमातृगर्भप्रवेशं च पश्यन्तस्तथा विद्यन्ति यथोपस्थितशूलारोपभयचरोऽपि न विद्यति । नापि तेषामी विषादादिना परस्पर कलहोपरमोऽप्यस्ति । इति न चतसृणां गतीनामेकस्यामपि सुखविश्रामोऽस्ति भणितं च श्रुतकेवलिना- Jain Education Internal "नरएस जाई अक्खडाई दुक्खाई परमतिक्खाई। को वण्णेइ ताई जीवंतो वासकोडी वि ? ॥ १ ॥ कक्खडदाहं सामलिअ-विसवण-वेअरणि-पहरणसएहिं । जा जायणाउ पार्वति नारया तं अहम्मफलं ॥ २ ॥ तिरिया कसं कुसा-रानिवाय वह बंध मारणसएहिं । न वि इहई पार्वता परत्थ जड़ नियमिआ हुंता ॥ ३ ॥ आजीवसंकिलेसो सुक्खं तुच्छं उवदवा बहुआ । णीअजणसिद्दणा विअ अणिवासो अ माणुस्से ॥ ४ ॥ चोर-गणिरोह-वह-बंध-रोग-घणहरण-मरणवसणाई | मणसंतावो अयसोविग्गोवण्या य माणुसे ।। ५ ॥ १ नरकेषु यान्यतिकर्कशानि दुःखानि परमतीक्ष्णानि । को वर्णयति तानि जीवन् वर्षकोटी रपि ? ॥ १ ॥ कर्कशदाह-शाहम लिकपिवन-वैतरणी-प्रहरणशतैः । या यातनाः प्राप्नुवन्ति नारकास्तदधर्मफलम् ॥ २ ॥ तिर्यञ्चः कशा - ऽङ्कुशाऽऽरानिपात-वध-बन्ध-मारणशतैः । नैवेह प्राप्स्यन् परत्र यदि नियमिता अभविष्यन् ॥ ३ ॥ आजीविका क्लेशः सौख्यं तुच्छमुपद्रवा बहवः । नीचजनसेवनापि चानिष्टवासन मानुष्ये ॥ ४ ॥ चौरा ऽग्निरोध-वह-बन्ध-रोग-धनहरण मरणप्रसवानि । मनःसंतापोऽयशोविगोपना च मानुष्ये ॥ ५ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy