________________
स:- सम्यग्दृष्टिः, अस्य- भवोदधेः, यदूपं- वणितस्वरूप विषयतिमिरदोषादज्ञानिनाऽदृश्यमानम् , शङ्खचैत्यमिव कामलोपहतदृशा, पश्यति, तत्वतो यथावस्थितस्वरूपेण । केन? इत्याह- सम्यक्शास्त्रानुसारेण-परमार्थप्रतिपादकवीतरागप्रवचनैकदत्तदृष्टितया, बुद्धिरेव मतिज्ञानावरणीयक्षयोपशमप्रमूतः सद्ग्रन्थग्रहणपटुर्मेधाख्यपरिणाम एव चक्षुरनुपहतलोचनं तेन | पापश्रुतावज्ञाकारिणी खलु सम्यक्शास्त्रानुसारिणी बुद्धिः, प्रेक्षावदातुरस्योत्तमौषध इव तद्वतः सद्ग्रन्ध एव ग्रहणादरात् । तेन पापश्रुतजनितकुवासनानिद्रया व्यवधानाभावाद् मोहदोषोपहतेश्च पश्यति निरन्तरमेवैतद्वांस्ताविकं संसाररूपम् । दृष्टान्तमाह-रूपं- शङ्खचैत्यादिकम् , नष्टाक्षिरोगवत्- गलितनयनगतपित्तादिदोषवत् । रोगनाशश्च रोगान्तरप्रतिरोधस्योपलक्षणम् , इत्थमेव निरन्तरं रूपस्वरूपसम्यग्दर्शनसिद्धेः । स्यादेतदेकस्यैव बुद्धिगुणस्य कथं पूर्वदोपनाशकत्वम् , उत्तरदोषप्रतिबन्धकत्वं च । मैवम् , सामर्थ्यविशेषादुपपत्तेः; दृष्टं ोकस्यैवोष्णस्पर्शस्य पूर्वशीतस्पर्शनाशकत्वम् , भाविशीतस्पर्शोत्पत्तिप्रतिबन्धकत्वं चेति ॥९॥
ततो यत् करोति तदाहतद् दृष्ट्वा चिन्तयत्येवं प्रशान्तेनान्तरात्मना।भावगर्भ यथाभावं परं संवेगमाश्रितः॥१०॥
तत्- भवोदधिरूपम् , दृष्टा चिन्तयति, एवं-वक्ष्यमाणम् , प्रशान्तेन-क्रोधाद्यनाकुलेन, आन्तरीत्मना, भावगर्भम्-भावEO नाभिमुखोपयोगसारम् , यथाभावम् - यथार्थतत्वम् , परम् - उत्कृष्टम् , संवेगमाश्रितः । भवति हि शुष्काचर्वणमायादध्यात्म
ख.ग.प.च. 'पस'। २ क.ख.ग.प.च. 'रा भा'।
Jain Education
G
ational
For Private Personal Use Only
www.jainelibrary.org