SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ न्धकत्वात , तद्भवस्थितिहेतुदुरितानां सत्प्रवृत्तिनाश्यत्वेन प्रत्युत नाशार्थिप्रवृत्तौ नाश्यनिश्चयीभूयानुगुणत्वात् , अनतिशयितशमादिना प्रवृत्त्युत्तरमतिशयितशमादिसंपत्तेश्च नान्योन्याश्रयः । यत्तु 'शमादावपि संसारित्वेनैव स्वरूप योग्यत्वाद् मुक्तावपि संसारित्वेन तत्वम्' इति गङ्गेशाकूतम्, तद् न पूतम् , नित्यज्ञानादिमद्भिन्नत्वरूपसंसारित्वापेक्षया भव्यत्वस्यैव लघुभूतस्य तत्त्वौचित्यात् , सर्वमुक्तिनिरासाच्च । किञ्च, सर्वमुक्तिसत्त्वेऽपि परस्य कथं पारिव्रज्यादौ प्रवृत्तिः, स्वप्रयत्नं विनैव महाप्रलये भर्गप्रयत्नात् तदुपपत्तिसंभवात् ।। शीघ्रमुक्त्यर्थं तत्प्रवृत्तौ चाकामेनापि परेण तत्स्वरूपयोग्यतावच्छेदकं किञ्चिद् वक्तव्यम् , तदेव चास्माकमपुनर्बन्धकत्वम् । | अथात्मनैव मुक्तौ स्वरूपयोग्यता, ईश्वरे विशेषसामग्यभावाच नातिप्रसङ्गः, शीघ्र मुक्तिहेतूपनिपाताच शीघ्रमुक्तिरिति शीघ्रमु क्तित्वस्यार्थसिद्धत्वाद् न तत्स्वरूपयोग्यतावच्छेदकं किञ्चित् कल्पनीयमिति न दोष इति चेत् । न, उपादानस्वभावाविशेषेO ऽर्थसिद्धस्याप्युपादेयविशेषस्यानुपपत्तेः, अतिप्रसङ्गात् , 'कस्यचित् कदाचिदेव पारिव्रज्यादौ प्रवृत्तिः' इति नियमस्य हेतुविशेष विना निर्वाहात् । 'अदृष्टविशेषस्तद्धेतुः' इत्युपगमेऽपि नामान्तरेणापुनर्बन्धकत्वाङ्गीकरादिति सर्वमवदातम् ॥ ७ ॥ दर्शनावाप्तौ यत् स्यात् तदाहसति चास्मिन्नसौ धन्यः सम्यग्दर्शनसंयुतः। तत्त्वश्रद्धानपूतात्मा रमते न भवोदधौ ॥८॥ सति चास्मिन्- दर्शने, असौ- तथाभव्यत्वभाजनं जनः, धन्यः, लब्धचिन्तामणिदरिद्रवद् निष्ठितार्थत्वात् , सम्यग्द Jain Educationpatips For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy