________________
परिणाम एव निश्चयत आचेलक्यपरीपहविजय इति तुल्यम् । आध्यात्मिकपरीपहविजयोपष्टम्भकत्वं चाहारो-पकरणयोस्तुल्यमिति । तदिदमवदाम
"जइ चेलभोगमेत्ता ण जियाचेलयपरीसहो साहू । भुजतो अजिअखुहापरीसहो तो तुम पत्तो ॥१॥" इति । - न च सचेलकत्वेऽचेलकत्वकार्यनिर्जराविघातकत्वलक्षणं नैश्वयिकमाचेलक्यविरोधित्वम् , न वा तयवहारविघातित्वलक्षणं व्यावहारिकमपि; लोकविदितसंनिवेशपरित्यागेन जीर्ण-स्तोक-कुत्सितवत्रपरिभोगेन च सत्यपि वस्त्रे साधूनां कटीवस्त्रेण वेष्टितशिरसो जलावगाढपुरुषस्येवोपचारेणाचेलकत्वव्यवहारात ; निरुपचरितव्यवहारेण च स्कन्धाद् देवदृष्यापगमे भगवत्स्वेवाचेलकत्वव्यवस्थितरिति । एतेन 'यदि सचेलत्वमपि' इत्यादि निरस्तम्। आचेलक्यस्य मूलगुणत्वासिद्धेः, महाबतोपकारकत्वेन पिण्डविशुद्ध्यादिवत् तस्योत्तरगुणत्वात् , अन्यथोत्सूत्रोपहतेः, अव्यवस्थानाच ।
न च जिनेन्द्र-जिनकल्पिकादीनामपि सर्वथाऽचेलकत्वं सिद्धमस्ति, जिनकल्पिकादीनां सर्वदैव जघन्यतोऽप्युपधिद्वयस्य सद्भावात् , जिनेन्द्राणामपि प्रव्रज्यामतिपत्तिसमये देवदृष्यवस्त्रग्रहणश्रवणात् “सब्वे वि एगदुसेण णिग्गया जिणवरा चउव्वीसं" इत्याद्यागमप्रामाण्यात् । न चास्यान्यार्थत्वम् , आचाराद्यङ्गेषु तैस्तैः सूत्रैर्भगवत्येकवस्त्रग्रहणस्य श्रामण्यप्रतिपत्तिसमये प्रतिपादितत्वात् । न चैवं तदा सर्ववस्त्रपरित्यागावेदकः कश्चिदागमः श्रूयते । योऽपि “वोसट्टचत्तदेहो विहरइ गामा
१ यदि चेलभोगमावान जिताचेलकपरीषहः साधुः । भुजानोऽजितक्षुत्परीषहस्ततस्तव प्राप्तः ॥ १॥ २ सर्वेऽप्येकतूप्येण निर्गता जिनवराश्चतुर्विशतिः ।
Facceeg
मानवववववववववववववव
Jan Education International
For Private Personal Use Only
www.jainelibrary.org