SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ शाखवार्तासमुच्चयः ||३२४॥ सटीका। स्तबकः ॥९ ॥ "सारकखणाणुबंधो रोद्दज्झाणं ति ते मई हुजा । तुल्लमिणं देहाइसु पसत्थमिह तं तहेहावि' ॥१॥" इति । 'रौद्रध्यानं कथं प्रशस्ता-प्रशस्तभेदेन द्विधा विभज्यते ? इति विमर्शपराहतस्त्विह गगनमेवालोकेत, संरक्षणानुबन्धे सार्थान्वेषणादिलिङ्गश्चौरादिभ्यो द्वेषः कथं प्रशस्तः स्यात् । अयमपि वृथा व्यामोहा, 'इन्मि' इत्यादिसंक्लेशप्रधानस्य तस्याप्रशस्तत्वे निवृत्त्यादिलिङ्गस्य तस्य प्रशस्तत्वात् ; 'असंक्लेशेन चौरादिकं द्वष्मि' इत्यनुभवात् । 'रागः संक्लेशविशुद्ध्यङ्गतया द्विविधः, द्वेषस्तु संक्लेशैकरूपतयेक एव' इति पुनरज्ञानमूला परिभाषा, मोक्षेच्छाया रागयोनित्वादिव संसारजिहासाया द्वेषयोनित्वात् । स्फटिके तापिच्छकुसुमोपरागस्थानीयस्य द्वेषस्याशुभैकरूपत्वात् कथं वैविध्यम् ? इति चेत् । 'जपाकुसुमोपरागस्थानीयस्य रागस्यापि शुभैकरूपत्वात् कथं द्वैविध्यम्' इति पर्यनुयोगे किमुत्तरम् । उपाधिविशेषादुपधेयविशेषवदुद्देश्यादिविशेषात् परिणामविशेषस्तूभयत्र तुल्य इति दिग् । यदपि 'कथं चैवमाचेलक्यपरीपहविजयः कृतः स्यात् , न हि सचेलकत्वमचेलकत्वं च न विरुद्धम्' इत्युक्तम् , तदपि तुच्छम् , यथा हि तीव्रक्षुद्वेदनादयेऽप्येषणादिदोषदुष्टमाहारमगृह्णतस्तद्दोषरहितमाहारमुपलभ्य विधिना क्षुद्वेदना प्रतिकुर्वतः क्षुत्परीपहविजयः, न तु सर्वथाऽऽहाराग्रहणेन, निरुपमधृति-संहननानां जिनानामपि तदजेतृत्वप्रसङ्गात् । तथा शीतादिवेदनाभिभूतेनापि दोषदुष्टोपधित्यागेन दोषरहितोपधिपरिभोगेन च तत्प्रतिकार आचेलक्यपरीपहविजयोपपत्तेः, न तु सर्वथा तत्परित्यागेन । अथ क्षुद्वेदनापतिपक्षः परिणाम एव निश्चयतः क्षुत्परीषहविजय इति चेत् । तर्हि शीतादिवेदनाप्रतिपक्षः 1 संरक्षणानुबन्धो रौनध्यानमिति ते मतिर्भवेत् । तुल्यमिदं देहादिषु प्रशस्तमिह तत् तथेहापि ॥१॥२ विशे० अष्ट गाथा २१।३ सप्तम्यन्तम् । ॥३२४॥ Jan Education International For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy