SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ शास्त्रवातासमुच्चयः सटीकः। स्तबकः। ॥९॥ ॥३२३॥ यदपि 'कथं च द्रव्यतः, क्षेत्रतः, कालतः, भावतो वा कृतपरिग्रहप्रत्याख्यानस्य वस्त्रोपादाने न पञ्चममहाव्रतभङ्गः इत्युक्तम् , तदपि मूपिरित्यागे भावतः परिग्रहप्रत्याख्यानोपपत्तावपि द्रव्यतः परिग्रहप्रत्याख्यानभङ्गाभिप्रायेण, अयुक्तश्चायमभिप्रायः, कायादिसत्त्वेऽपि तत्पत्याख्यानभङ्गप्रसङ्गात् ; द्रव्यादिविकल्पैः “से' परिग्गहे चउब्धिहे पन्नत्ते- दवओ, खित्तओ, कालओ, भावओ" इति सूत्रस्य सर्वव्यादिविषयमूर्छात्याग एवं कर्तव्य इति परमार्थात , द्रव्यादिपरिग्रहस्य नामादिपरिग्रहवदनात्मधर्मत्वेन प्रत्याख्यातुमशक्यत्वात् । तथा च भगवान् महाभाष्यकार: ___अपरिग्गहया सुत्ते त्ति जा य, मुच्छा परिग्गहोऽभिमओ । सव्वदव्वेसु ण सा कायव्वा सुत्तसब्भावो ॥१॥" इति । __एतेन द्रव्य-भावपरिणतिभेदकल्पनापि परिग्रहाथवे केषाश्चिदपास्ता, अतिक्रमा-ऽनाचारादिरूपयोरपकर्षो-स्कर्षयोर्भावाश्रवधर्मत्वादेव, तत्र चानाभोगा-ऽऽभोगादिरूपस्यात्मधर्मस्यैव विशिष्य नियामकत्वात् , द्रव्यादिपरिणतः क्षेत्रादिपरिणतेरिव तत्र वक्तुमशक्यत्वात् , आत्मा-ऽनात्मधर्मयोरसंक्रमात , 'द्रव्याश्रवसत्त्व आत्मन एव काचिद् द्रव्याश्रवपरिणतिः' इति परिभाषाया निर्मूलत्वात् । अन्यथा द्रव्यहिंसादेरनैकान्तिकच्छेदाभिधानविरोधादित्यन्यत्र विस्तरः। ___ यदपि 'कथं चैवं परद्रव्यरतिसाम्राज्ये स्वात्मप्रतिबन्धमात्रविश्रान्तश्रामण्यसमृद्धिः?' इत्युक्तम् , तदप्ययुक्तम् । परद्रव्यसंनिधानमात्ररूपाया रतेर्मुक्तावप्यनुच्छेदात् , अभिष्वङ्गरूपाया रतेस्तु धर्मोपकरणेऽभावात् , अभिष्वङ्गविषयस्य सतः १ अथ परिप्रहश्चतुर्विधः प्रज्ञप्तः- द्रव्यतः, क्षेत्रतः, कालतः, भावतः। २ अपरिग्रहता सूत्र इति या च, सूज़ परिग्रहोऽभिमतः । सर्वद्रव्येषु न सा कर्तब्या सूत्रसद्भावः ॥१॥ ३ विशेषावश्यकेऽष्टमनिवप्रकरणे गाथा ।। ॥३२३॥ Jain Education IRAI For Private Personal Use Only "www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy