________________
शास्त्रवार्ता -
समुच्चयः । ॥३२२॥
च भाजनधावनादिपश्चात्कर्मदोषनिवहेन चारित्रशुद्धिः (कथम् ) १ । कथं वा पात्रमन्तरेणैकत्र भुजिक्रियां हस्त एवं विदधतां करेण | जलागालने जलगताऽसंख्येयादिसच्चन्यापत्तितो महाव्रतधारणोपपत्तिः १ । न च प्रतिगृहमादनस्य भिक्षामात्रस्योपभोगात्, वस्त्रपूतोदकाङ्गीकरणाच्चायमदोषः तथा प्रवृत्तौ प्रवचनोपघातप्रसक्त्या बोधिबीजोच्छेदात् । न च गृहस्थवाससा पूतमप्युदकं निर्जन्तुकं सर्व संपद्यते, तज्जन्तूनां सूक्ष्मत्वाद् वस्त्रस्य बाधनत्वात्, गृहिणां तच्छोधनेऽतिशयप्रयत्नानुपपत्तेश्च । न च मासुकोदकस्योपभोगादयमदोषः, तत्रापि सत्त्वसंसक्तिसंभवात् करप्रक्षिप्ते तस्मिन्नप्रत्युपेक्ष्य पानो-ज्झनयोस्तव्यापत्तिदोपस्यापरिहार्यत्वात् ; पात्रादिग्रहणे तु तत्प्रत्युपेक्षणस्य सुकरत्वाद् व्रतातिचारदोषानुपपत्तेः । न च त्रिवारोद्धृतोष्णोदकस्यैव परिभोगादयमदोषः, तथाभूतस्य प्रतिगृहं तत्कालोपस्थायिनस्तस्याप्राप्तेः प्राप्तावपि तस्य तृडपनोदाक्षमत्वात् तद्युतस्य चानुत्तमसंहननस्येदानींतन य तेरार्तध्यानानुच्छेदात् तस्य च दुर्गतिनिबन्धनत्वात् । न च तुडादिदुःखस्य तपोरूपत्वेनाश्रयणीयत्वादयमदोषः, अनशनादेर्वाह्यतपस आन्तरतपउपचय हेतुत्वेनाश्रीयमाणत्वात्, अन्यादृग्भूतस्य चातपस्त्वात्, "सो य तवो कायन्त्रो जेण मणोऽमंगुलं ण चिंते " इत्याद्यागमप्रामाण्यात् ।
“ बाह्यं तपः परमदुश्वरमाचरध्व-माध्यात्मिकस्य तपसः परिबृंहणार्थम् । "
इति स्तुतिकृताऽप्युक्तत्वाच्च । कथं वा पात्राभावे ग्लान-दुर्बलाद्यर्थं पथ्याद्यनयनादिनोपष्टम्भः १ । कथं वाऽन्यस्य भक्त पानादिप्रदानानुपपत्या दानधर्मानुग्रहः । कथं वाऽलब्धिमतामशक्तानां प्राघूर्णकानां च लब्धिमद्भिः शक्तैर्वास्तन्यै
3 तच्च तपः कर्तव्यं येन मनोऽमङ्गलं न चिन्तयति ।
Jain Education International
For Private & Personal Use Only
सटीकः । स्तचकः । 118 11
| ॥ ३२२ ॥
www.jainelibrary.org