SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ | सटीकः। शास्त्रवार्ता- सासत्वाद् नेदानीं वक्ष्यते । पुरस्तादेव चावसरसंगत्या वक्ष्यत इत्याह॥ १५॥ तस्माच्च जायते मुक्तिर्यथा मृत्यादिवर्जिता।तथोपरिष्टाहक्ष्यामः सम्यक्शास्त्रानुसारतः॥२८॥ तस्माच्च धर्मात्, यथा येन प्रकारेण, मृतिरायुःक्षयः, आदिना रोग-शोकादिग्रहः, तद्वर्जिता तद्रहिता, मुक्तिनिवृतिः, यथा भवति, तथोपरिष्टादग्रे, सम्यग- अविरोधेन, शास्त्रानुसारतः शास्त्रतात्पर्य परिगृहय, वक्ष्यामः ॥ २८ ॥ इदानीं तु प्रसङ्गसंगत्या शास्त्रपरीक्षैव क्रियत इत्याहइदानीं तु समासेन शास्त्रसम्यक्त्वमुच्यते।कुवादियुक्त्यपव्याख्यानिरासेनाऽविरोधतः॥२९॥ इदानीं तु समासेन संक्षेपेण, विस्तरतस्तत्करणे त्वायुःपर्यवसानात्, शास्त्रस्य सम्यक्त्वं प्रामाण्या-मामाण्याविभागः, उच्यते । कथम्? , इत्याह- कुवादिनां चार्वाक-मीमांसकादीनां युक्तयश्चापव्याख्याश्च कुवादियुक्त्यपव्याख्यास्तासां निरासेन बलवत्प्रमाणवाध्यत्व-भ्रान्तिमूलकत्वोपदर्शनेन, अविरोधतस्तदापादितविरोधाशङ्कानिरासादिति भावः ॥ २९ ॥ __तत्रादौ चार्वाकयुक्तीनिराचिकीर्षुस्तन्मतोपन्यासमाह पृथिव्यादिमहाभूतमात्रकार्यमिदं जगत्। ने चात्मा, दृष्टसद्भावं मन्यन्ते भूतवादिनः॥३०॥ | १ क. रणस्य दुःशकत्वात् , शिष्यहिताहेतुत्वाच्च शा'। २ 'न चारमा-ऽदृष्टसद्भावं' इति द्वन्दसमासगर्भित एव क्रियान्वयी पाठो मूल-स्वोपज्ञटीकयोरङ्गीकृतः। BACHOICCPxICHIDD ॥१५॥ For Private Personal Use Only Jain Education Inter wwjainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy