SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ऽप्रतीतेः । न च कचिद् विक्रयमागभावविशिष्टः क्रयविनाशः, कचिद् दानादिपागभावविशिष्टः प्रतिग्रहध्वंसश्चेत्येवमननुगतं स्वत्वं वाच्यम् । अनुगतव्यवहारोच्छेदात ; अतिरिक्तधर्मेण तावदनुगमे चातिरिक्तवत्वपर्यायस्यैव वक्तुमुचितत्वात् । तथा च स्वनिरूपितस्वत्ववत्वेनैव वस्त्रादेः कनकादिवद् ग्रन्थत्वं व्यवतिष्ठत इति चेत् । न, यतिपतिगृहीतवस्त्रादौ धर्यविनियोग्यतारूपस्यातृष्णामूलस्य स्वाश्रयभिन्नाभिन्नस्य स्वत्वपर्यायस्य सत्त्वेऽपि ग्रन्थव्यवहारनिबन्धनतृष्णामूलपतिग्रहादिजन्यस्वत्वपर्यायाभावात् । अत एव 'स्वपरिभोग्यमिदं वस्त्रादि' इति यतीनां भाषा, न तु 'स्वमेवेदम्' इति । न चैदेवम् , आहारेणापि स्वीयेनैव साधर्मिकं प्रति दानाशुपग्रहसंभवाद् धर्मलाभपूर्वकप्रतिग्रहेण तत्र स्वत्वोत्पत्तेश्च कथं नाहारस्यापि ग्रन्थत्वम् । एतेन 'स्वाभेदभ्रमबलोपनीतवत्वाश्रयवस्त्रादिसवे कथमात्मस्वरूपभावना?' इत्यप्यपास्तम्, स्वाभेदभ्रमस्य सम्यग्दर्शनेनैव नाशात् , अन्यथाऽऽहारकालेऽपि कथं सुसाधूनां तत्साम्राज्यम् । अथ संयतस्य सकलकालमेव सकलपुद्गलाहरणशून्यमात्मानमवबुध्यमानस्य सकलाशनतृष्णाशून्यतयाऽन्तरगतपःस्वरूपानशनस्वभावभावनासिद्धय एषणादोषशून्यान्यभैक्ष्याचरणेऽपि साक्षादनाहारता; तदुक्तं प्रवचनसारे "जैस्स अणेसणमप्पा तं पि तओ तप्पडिच्छगा समणा। अण्णं भिक्खमणेसणमध ते समणा अणाहारा ॥१॥" इति चेत् । नन्वेवमस्य सर्वकालमेव सकलद्रव्यपरिग्रहशून्यमात्मानमवबुध्यमानस्य सकलमूर्छारहिततयाऽन्तरगतपःस्वरूपापरिग्रहस्वभावभावनामसिद्धये दोषशून्यमुपकरणं प्रतिगृह्णतोऽपि कुतो न साक्षादपरिग्रहता। , चतुर्थ्यन्तम् । २ यस्यानेषणमात्मा तदपि ततस्तत्प्रतीच्छकाः श्रमणाः । अन्य भैश्यननेषणमथ ते श्रमणा अनाहाराः ॥१॥ JainEducational For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy