________________
शास्त्रवार्ता समुच्चयः। ॥३१९॥
RBI
तम्हा किमथि वत्थु गंथोऽगंथो व्व सव्वहा लोए ?। गंथोऽगंथो व मओ मुच्छममुच्छाइणिच्छयओ॥२॥ सटीकः। वत्थाई तेण जं जं संजमसाहणमराग-दोसस्स । तं तमपरिगहो च्चिय परिग्गहो जं तदुवघाई॥३॥" इति ।
स्तबकः।
R ॥९॥ एवं च 'वस्त्रादिक ग्रन्थः, मू हेतुत्वात् , कनकादिवत्' इत्यनुमानमपि जाल्माना परेषां प्रतिक्षिप्तम् ; ग्रन्थत्वं यदि मू हेतुत्वम् , तदा हेतोः साध्याविशेषात् : यदि च ग्रन्थव्यवहारविषयत्वम् , तदा व्यवहारस्य लौकिकस्योपादाने तृणादौ व्यभिचारात् , अलौकिकस्य चोपादाने बाधात् , दृष्टान्तस्य साध्यवैकल्याच ।
अथ क्रय-पितृमरण-प्रतिग्रहादिजन्यं स्वत्वं धन-वस्त्रादौ पर्यायविशेषरूपं विक्रयादिविनाश्यमैवश्यमभ्युपेयम् , अन्यथा ख-परविभागाभावे स्तेयाँ-ऽस्तेयादिव्यवस्थोत्सीदेत् । न च स्वमूर्छाविषयत्वमेव स्वत्वम् , परकीयेऽपि स्वम विषये दीयमाने प्रत्यवायाप्रसङ्गात् । न च क्रयायुपायविषयत्वम् , तत्क्रयादीनामिच्छाविशेषरूपतया क्रीतादौ तद्विषयत्वसंभवेऽपि पितृमरणादे-18 निर्विषयत्वेन पैतृकादौ तदनुपपत्तेः, क्रयादेः स्वत्वगर्भत्वाच । न च शास्त्रानिषिद्धविनियोगोपाययोग्यत्वम् , यावदुपायव्यतिरेके विनियोगे प्रत्यवायस्तावदन्यतमत्वं वा तत् , प्रत्यवायप्रतिपादकस्य शास्त्रस्य “परखं नाददीत" इत्यादेः स्वत्वानवगमे
तस्मात् किमस्ति वस्तु ग्रन्थोऽग्रन्थो वा सर्वथा लोके ? । अन्धोऽअन्धो वा मतो मूर्छा-मूछादिनिश्चयतः ॥ २ ॥ वनादि तेन यद् यत् संयमसाधनमराग-द्वेषस्य । तत् तदपरिग्रह एव परिग्रहो यत् तदुपधाती ॥३॥ १ विशेषावश्यकमहाभाष्येऽष्ट्रमनिद्रवप्रकरणे गाथा २३,२४,२५। ३ क. 'मभ्यु' । ४ क, 'यादि'।
॥३१९॥
DOSANCoralaTOS
Jain Education Intematonal
For Private & Personel Use Only
FOww.jainelibrary.org