________________
HEMETERS
PROPRIEODOotee
त्वसाम्याच । अन्तिमतत्त्वज्ञानमेव मुक्तिहेतुरिति न तत्र कर्मदारकत्वमिति चेत् । तर्हि अन्तिममैव तत्वज्ञान जनकमस्तु, इति का तत्र सत्वशुद्धिद्वारकत्वप्रतिज्ञा ? । अन्तिमं कर्मैव च मुक्तिहेतुः, न त्वत्र तत्त्वज्ञानद्वारकत्वमित्यपि च न दुर्वचम् । केवलज्ञानमनुवृत्तं ब्रुवतां किं कर्मव्यापारकत्वव्यसनेन ? इति चेत् । अनभिज्ञोसि, न हि वयं कर्मणामपि भावतश्चारित्ररूपेणानुवृत्ततां न ब्रूमः, उत्तरोत्तरविशुद्धयाऽविशुद्धपर्यायापगमेऽपि पर्यायवतोऽनपगमात् । युक्तं चैतत् , इत्यमेव ज्ञान-मुक्त्यादावनुगतहेतुहेतुमद्भावादिव्यवहारोपपत्तेः, बाह्यकर्मणां तदभिव्यञ्जकतयैवोपयोगात्, इदमेव भावतः सचशुद्धिः, कर्मापगमस्तु द्रव्यतः तदाहुः
"यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंपरः ॥ १॥” इति दिग् । एतेन ' "न कर्मणा न प्रजया धनेन नान्यः पन्था विद्यतेऽयनाय, नास्त्य कृतः कृतेन"
"कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मान् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ १॥"
इत्यादि-श्रुति-स्मृतिशतेन कर्मणां निषेधात् , “तपसा कल्मषं हन्ति" इत्यादिना तचज्ञानोत्पत्तिपतिबन्धकरितनिवृत्त्यैवान्यथासिद्धिप्रदर्शनात् , यागकारणताग्रहोत्तरकल्प्येनापूर्वेणोपजीव्य विरोधेन यागान्यथासिद्ध्य भावेऽपि प्रतिबन्धकाभावस्य कार्यमात्रकारणतायाः प्रागेवावधारणात् तेन कर्मणोऽन्यथासिद्धेः सुवचत्वात् । मङ्गल-कारीयोरिव दृष्टि-समाप्त्योर्न कर्मणां मुक्तिहेतुत्वम् , किन्तु ज्ञानस्यैव, "ज्ञानादेव तु कैवल्यम्" "तमेव विदित्वाऽतिमृत्युपेति" "तरति शोमात्मवित्"
AGO
Join Education International
For Private Personel Use Only
www.jainelibrary.org