SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ HEMETERS PROPRIEODOotee त्वसाम्याच । अन्तिमतत्त्वज्ञानमेव मुक्तिहेतुरिति न तत्र कर्मदारकत्वमिति चेत् । तर्हि अन्तिममैव तत्वज्ञान जनकमस्तु, इति का तत्र सत्वशुद्धिद्वारकत्वप्रतिज्ञा ? । अन्तिमं कर्मैव च मुक्तिहेतुः, न त्वत्र तत्त्वज्ञानद्वारकत्वमित्यपि च न दुर्वचम् । केवलज्ञानमनुवृत्तं ब्रुवतां किं कर्मव्यापारकत्वव्यसनेन ? इति चेत् । अनभिज्ञोसि, न हि वयं कर्मणामपि भावतश्चारित्ररूपेणानुवृत्ततां न ब्रूमः, उत्तरोत्तरविशुद्धयाऽविशुद्धपर्यायापगमेऽपि पर्यायवतोऽनपगमात् । युक्तं चैतत् , इत्यमेव ज्ञान-मुक्त्यादावनुगतहेतुहेतुमद्भावादिव्यवहारोपपत्तेः, बाह्यकर्मणां तदभिव्यञ्जकतयैवोपयोगात्, इदमेव भावतः सचशुद्धिः, कर्मापगमस्तु द्रव्यतः तदाहुः "यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंपरः ॥ १॥” इति दिग् । एतेन ' "न कर्मणा न प्रजया धनेन नान्यः पन्था विद्यतेऽयनाय, नास्त्य कृतः कृतेन" "कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते । तस्मान् कर्म न कुर्वन्ति यतयः पारदर्शिनः ॥ १॥" इत्यादि-श्रुति-स्मृतिशतेन कर्मणां निषेधात् , “तपसा कल्मषं हन्ति" इत्यादिना तचज्ञानोत्पत्तिपतिबन्धकरितनिवृत्त्यैवान्यथासिद्धिप्रदर्शनात् , यागकारणताग्रहोत्तरकल्प्येनापूर्वेणोपजीव्य विरोधेन यागान्यथासिद्ध्य भावेऽपि प्रतिबन्धकाभावस्य कार्यमात्रकारणतायाः प्रागेवावधारणात् तेन कर्मणोऽन्यथासिद्धेः सुवचत्वात् । मङ्गल-कारीयोरिव दृष्टि-समाप्त्योर्न कर्मणां मुक्तिहेतुत्वम् , किन्तु ज्ञानस्यैव, "ज्ञानादेव तु कैवल्यम्" "तमेव विदित्वाऽतिमृत्युपेति" "तरति शोमात्मवित्" AGO Join Education International For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy