SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ शाज्ञवातासमुच्चयः। ॥३०६॥ अथ द्विविधोऽस्माकं समाधिः- लयपूर्वकः, बाधपूर्वकश्च । तत्र पञ्चीकृतपञ्चभूतकार्य व्यष्टिरूपं समाष्टरूपविराट्का- सटीकः । यत्वात् तव्यतिरेकेण नास्ति, तथा समष्टिरूपमपि पश्चीकृतपश्चभूतात्मकं कार्यमपञ्चीकृतमहाभूतकार्यत्वात् तव्यतिरेकेण नास्ति, K स्तवकः। तत्रापि पृथिवी शब्द-स्पर्श-रूप-रस-गन्धाख्यपञ्चगुणा गन्धेतरचतुर्गुणात्मकाऽकार्यत्वात् तद्वयतिरेकेण नास्ति, आपश्च गन्ध ॥८॥ रसेतरत्रिगुणात्मकतेजःकार्यत्वात् तद्व्यतिरेकेण न सन्ति, तदपि गन्ध रस-रूपेतरद्विगुणवायुकार्यत्वात् तव्यतिरेकेण नास्ति, स च शब्दमात्रगुणाकाशकार्यत्वात् तद्वयतिरेकेण नास्ति, स च शब्दगुण आकाशो 'बहु स्याम्' इति परमेश्वरसंकल्पात्मकाहंकारकार्यत्वात् तद्वयतिरेकेण नास्ति, सोऽपि मायेक्षणरूपमहत्तत्त्वकार्यत्वात् तद्वयतिरेकेण नास्ति, तदपि मायापरिणामत्वात् तद्वयतिरेकेण नास्ति, इत्यनुसन्धानेन विद्यमानेऽपि कार्यकारणात्मके प्रपञ्चे चैतन्यमात्रगोचरो यः समाधिः स लयपूर्वक इत्युच्यते । अयं च सुपुप्तिवत् सवीजः, तत्वमस्यादिवेदान्तमहावाक्यार्थज्ञानाभावेनाविद्यातत्कार्यस्याक्षीणत्वात् , एवं चिन्तनेऽपि कारणसत्वेन पुनः कृत्स्नप्रपञ्चदर्शनाद् वेदान्तमहावाक्यार्थज्ञानेनाविद्यानिवृत्तौ साक्षिक्रमेण तत्कार्यनिवृत्तेर्हेत्वभावेन पुनरनुस्थानात् । बाधपूर्वस्तु निर्वाजः समाधिः, तत्र लयपूर्वकसमाधावनवाप्तत्वभ्रमनिवृत्तावपि बीजसत्वात् पुनस्तदुत्थानात् प्रवृत्तिः बाधपूर्वकसमाधौ तु कुलालचक्रभ्रमवत् पूर्वसंस्कारवशादेव । उपदेशस्तु शमादिसंपत्यर्थमेव, नानवाप्तत्वभ्रमनिवृत्यर्थमिति न तद्वैफल्यमिति चेत् । न, अभावबोधातिरिक्ताविद्यानिवृत्त्यभावं उक्तोभयसमाधिविशेषस्यैवासिद्धः, कल्पितानुलोम-विलोमक्रमवनिवृत्तिमात्रस्य विशेषाहेतुत्वात् , तादृशक्रपस्यैवानियम्यत्वात् , विविक्तपत्ययस्वरूपमात्राद् विशेष सर्वज्ञज्ञान चरमक्षण एव १ तफल्पमित्यन्तोऽयं पूर्वपक्षः। २ सप्तम्यन्तम् । Jan Education Inte For Private Personal use only SAMw.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy