________________
शाज्ञवातासमुच्चयः। ॥३०६॥
अथ द्विविधोऽस्माकं समाधिः- लयपूर्वकः, बाधपूर्वकश्च । तत्र पञ्चीकृतपञ्चभूतकार्य व्यष्टिरूपं समाष्टरूपविराट्का- सटीकः । यत्वात् तव्यतिरेकेण नास्ति, तथा समष्टिरूपमपि पश्चीकृतपश्चभूतात्मकं कार्यमपञ्चीकृतमहाभूतकार्यत्वात् तव्यतिरेकेण नास्ति, K स्तवकः। तत्रापि पृथिवी शब्द-स्पर्श-रूप-रस-गन्धाख्यपञ्चगुणा गन्धेतरचतुर्गुणात्मकाऽकार्यत्वात् तद्वयतिरेकेण नास्ति, आपश्च गन्ध
॥८॥ रसेतरत्रिगुणात्मकतेजःकार्यत्वात् तद्व्यतिरेकेण न सन्ति, तदपि गन्ध रस-रूपेतरद्विगुणवायुकार्यत्वात् तव्यतिरेकेण नास्ति, स च शब्दमात्रगुणाकाशकार्यत्वात् तद्वयतिरेकेण नास्ति, स च शब्दगुण आकाशो 'बहु स्याम्' इति परमेश्वरसंकल्पात्मकाहंकारकार्यत्वात् तद्वयतिरेकेण नास्ति, सोऽपि मायेक्षणरूपमहत्तत्त्वकार्यत्वात् तद्वयतिरेकेण नास्ति, तदपि मायापरिणामत्वात् तद्वयतिरेकेण नास्ति, इत्यनुसन्धानेन विद्यमानेऽपि कार्यकारणात्मके प्रपञ्चे चैतन्यमात्रगोचरो यः समाधिः स लयपूर्वक इत्युच्यते । अयं च सुपुप्तिवत् सवीजः, तत्वमस्यादिवेदान्तमहावाक्यार्थज्ञानाभावेनाविद्यातत्कार्यस्याक्षीणत्वात् , एवं चिन्तनेऽपि कारणसत्वेन पुनः कृत्स्नप्रपञ्चदर्शनाद् वेदान्तमहावाक्यार्थज्ञानेनाविद्यानिवृत्तौ साक्षिक्रमेण तत्कार्यनिवृत्तेर्हेत्वभावेन पुनरनुस्थानात् । बाधपूर्वस्तु निर्वाजः समाधिः, तत्र लयपूर्वकसमाधावनवाप्तत्वभ्रमनिवृत्तावपि बीजसत्वात् पुनस्तदुत्थानात् प्रवृत्तिः बाधपूर्वकसमाधौ तु कुलालचक्रभ्रमवत् पूर्वसंस्कारवशादेव । उपदेशस्तु शमादिसंपत्यर्थमेव, नानवाप्तत्वभ्रमनिवृत्यर्थमिति न तद्वैफल्यमिति चेत् । न, अभावबोधातिरिक्ताविद्यानिवृत्त्यभावं उक्तोभयसमाधिविशेषस्यैवासिद्धः, कल्पितानुलोम-विलोमक्रमवनिवृत्तिमात्रस्य विशेषाहेतुत्वात् , तादृशक्रपस्यैवानियम्यत्वात् , विविक्तपत्ययस्वरूपमात्राद् विशेष सर्वज्ञज्ञान चरमक्षण एव
१ तफल्पमित्यन्तोऽयं पूर्वपक्षः। २ सप्तम्यन्तम् ।
Jan Education Inte
For Private Personal use only
SAMw.jainelibrary.org