________________
सटीकः। स्तबकः। ॥८ ॥
शाखवार्ता- ग्रन्थकृतवान्यत्र- "तद्विभागानामेव नीत्यात्मत्वात्" इति । समुच्चयः। एतेन 'अज्ञानतद्विषयतोपाध्यवच्छिन्नत्वेन चैतन्यस्य जीश्वे-श्वरत्वविभागः' इत्यपि मतं निरस्तम् , स्वभावतोऽनवच्छि॥३०३॥ बस्योपाधिसहस्रेणाप्यवच्छेत्तुमशक्यत्वात् ; आकाशेऽपि घटाधवच्छिन्नत्वस्य चित्रस्वभावत्व एव सुवचत्वात् , अन्यथा
तत्संबन्धानिरुक्तः, अवच्छिन्ना-ऽनवच्छिन्नस्वभावब्रह्मोपगमे च परमताङ्गीकारात् , स्वनीत्याऽनिर्मोक्षापाताच्चेति । न चावच्छिन्नत्वं विभागरूपमवास्तवम् , अनवच्छिन्नत्वं त्वविभागरूपं वास्तवमिति युक्तम् , विपर्ययस्यापि सुवचत्वात् । अन्यथा "यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा" इति व्यामोहेन शून्यताया एवापत्तेरध्यस्ताविद्यमानरूपप्रकाशोपगमेधिष्ठानस्याप्यनावश्यकत्वात् , व्यवहारदृष्टौ चैकानेकरूपस्यैव घटमानत्वात् ।
किञ्च, प्रतीयमानं सर्वेषां स्याद्वादमुद्रानतिभेदि सत्वमविशिष्टमपोद्य सचान्तर-तत्पतीत्यनुकूलशक्त्यादिकल्पने व्यसनमात्रमेव परेषाम् , न तु मानमस्ति, "तस्याभिध्यानात्" इत्यादिश्रुतेः- 'तस्यात्मनोऽभिमुखं ध्यानं क्षीणमोहगुणस्थानसंभवी केवल ज्ञानाभिमुखः शुक्लध्यानपरिणामः, ततो घातिकर्मक्षयात् , युज्यतेऽनेनेति योजनं केवलिसमुद्धातः, ततो वेदनीयायुःकर्मप्रदेशसमीकरणात् तत्त्वभावः सर्वसंवरः, ततोऽन्तेऽन्तक्रियायां विश्वमायानिवृत्तिः सकलकर्मनिवृत्तिः, प्रतिक्षणं बहुतरनिर्जरामूचनाय 'भूयश्च' इत्युक्तम् , कारणोपचय एव कार्योपचयसिद्धेः' इत्यस्यैवार्थस्य सम्यग्दृष्टिपरिग्रहमाप्तस्य न्याव्यत्वात् । तदुक्तम्- “सम्मदिहिपरिग्गहियं मिच्छसुअंपि सम्मसुअं" इति ।
सम्यग्दृष्टिपरिगृहीतं मिथ्याश्रुतमपि सम्यक्श्रुतम् ।
COC
॥३०॥
Jan Education Inteman
For Private
Personel Use Only
www.jainelibrary.org