SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ सटीकः । स्तबकः। ॥८॥ शास्त्रवार्ता- द्रव्यस्य चक्षुर्ग्राह्यतानियतस्वभावरूपाधारतायोगात् । एतेन "अनुभवत्वस्यैव लाघवेन साधकतावच्छेदकत्वात् पुरोवर्तिनि समुच्चयः। सर्पसिद्धि इत्यपास्तम् । अनुभवस्यार्थसाधकत्वं हि नार्थोत्पादकत्वम् , किन्त्वर्थग्रहणपरिणामः, इति तत्र सर्पज्ञानसिद्धावपि ॥२९७॥ सर्पोत्पत्त्यसिद्धेः। न च तत्रानुभूयमानस्यान्यत्र सत्त्वादिकल्पने गौरवम् , तवैव तदुपादानाज्ञानस्याऽन्तरवच्छेदेन तदनुभवाय तदाकारवृत्तेः, रज्जुसत्त्वस्य तत्र भावेऽन्यथाख्यात्यापत्तिभिया तत्संसर्गोत्पत्यादेश्व कल्पने गौरवात् । ' किश्व, तत्र सवसंसर्गोत्पत्तिस्वीकारेऽपि सत्त्वांशेऽन्यथाख्यातिभिया सत्वान्तरोत्पत्तिरेव युक्ताऽभ्युपगन्तुम् । तथा च खयमसति तत्रोत्पद्यमाना सत्ता स्वसंबन्धोत्पत्तिमपेक्षते; सोऽपि स्वसंबन्धान्तरोत्पत्तिमित्यनवस्था। सत्स्वभावस्य च तस्य सत्यरजतवदुत्पत्तौ किमनिर्वचनीयत्वम् ? । खानुपादाने समुत्पन्नत्वात् तत्त्वं चेत् । अहो ! व्याहताभिधायी देवानांप्रियः, यद् भावकार्य स्वानुपादानोत्पन्नमङ्गीकुरुषे । अत्र प्रसिद्धोपादानत्यागादयं विशेषश्चेत् । उपादानत्वाविशेषे कः प्रसिद्ध्यसिद्धिकृतो विशेषः । किञ्च, एवं दण्ड-घटादौ दान-स्वर्गादौ च लोक-शाखपसिद्धः कार्यकारणभावो भज्यते, भज्येत च कार्यात् कारणानुमानम् , कारणाच कार्यानुमानादिकम् , अनिर्वचनीये व्यभिचारात् । विलक्षणदण्डत्वघटत्व-दानवस्वर्गत्वादिना कार्यकारणभावे चातिगौरवम्-वेदादौ दान-स्वर्गादिपदानां सामान्यतो दानत्व-स्वर्गत्वाचवच्छिन्नोपस्थापकानां विलक्षणदानत्वस्वर्गवाद्युपस्थितये लक्षणापत्तिः, नानार्थत्वे च दानादिपदानां प्रतिपदं तात्पर्यग्रहाय प्रकरणाद्यपेक्षापत्तिः। किञ्च, एवं बाधेऽपि व्यवहारापत्तिः, अनिर्वाच्यरजताभावज्ञानेऽपि रजतसामान्याभेदभ्रमानिवृत्ते रजतविशेषस्य 'इदं रजतम्' इति भ्रमविपयत्वे तद्रजतभ्रमेऽपि 'इदं रजतम्' इत्युल्लेखापत्तेः। किञ्च, एवमिदंवृत्त्या चैत्रापरोक्षे इदमंशे उत्पन्नं रजतं तया तत्र मैत्रा- काही ॥२९७।। For Private & Personal Use Only Join Education in OMww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy