SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रज्ञातसमाधिन वृत्तिनिरोधार्थमपेक्षणीयः, किन्तु भवोपग्राहिकर्मक्षयार्थमिति सूक्ष्ममीक्षणीयम् , ज्वरपरवशपुरुषवचनप्रायाणां परतन्त्राणां काकतालीयन्यायेनैव कचिदर्थावाधादिति दिग् । तदेवं ध्यानरूपमेवं तपो ज्ञान क्रियाभ्यामपृथग्भूतमपृथग्भूततत्तद्वयापारयोगि परमयोगाभिधमपवर्गहेतुरिति नियूंढम् । तत्र च धर्मपदशक्तिराप्तवाक्यादेव, स्वारसिकप्रयोगे लक्षणानवकाशात्, अन्यथा विनिगमनाविरहात् । देवार्चादौ धर्मजनकत्वेनैव धर्मपदप्रयोगो न तु स्वरसत इति चेत् । तथाप्यत्र योगजादृष्प्रयोजकतया धर्मपदप्रयोग इति न वैषम्यम् ॥ २१॥ . . गूढाशयः पृच्छतिधर्मस्तदपि चेत्सत्यं किं न बन्धफलः स यत्। आशंसावर्जितोऽन्येपि किंनैवं चेन्न यत्तथा॥२२ तदपि शुद्धतपोऽपि, धर्मो धर्मव्यवहारविषयः । गृहाशय एवोत्तरयति- इति चेत , सत्यं धर्मपदव्यवहारविषय एवेत्यर्थः । उद्घाटिताशयः पृच्छति- बन्धफलः कर्मबन्धहेतुः, स धर्मः, किं न भवति ?; धर्मव्यवहारविषयत्वं हि शुभवन्धहेतुत्वेन सहचरितमुपलब्धम् , अतो ज्ञानयोगेनाऽपि धर्मेण सता बन्धफलेन भवितव्यमिति परस्याशयः। व्यक्ताशय एव समाधत्ते- यद् यस्माद्धेतोः, स धर्मः, आशंसावर्जितः, प्रसिद्धधर्मव्यापकधर्माभिधानमेतत् । अन्यो हि धर्मो बन्धहेतुः, अन्यश्चानीदृशः, अतो न धर्मव्यवहारविषयत्वेन बन्धहेतुत्वपस्य, सहचारमात्रेण व्याप्त्यग्रहात् , अन्यथा पार्थिवत्व-लोहलेख्य १ स. ग. घ. च. 'णां का'। २ .ग.प.च.'ततत' । ३ मूल-स्वोपज्ञटीकयोः 'अन्योऽपि' इति पाठः । ४ क. 'मव्य' । JainEducation Intes For Private Personel Use Only Taw.ainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy