SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ अत्रापि- अद्वैतपक्षे, अन्ये- वादिनः, वदन्ति यदुत- अविद्या न, सतः- ब्रह्मणः, पृथक- तत्त्वान्तरम् , द्वैतापत्तेः । तच- सच्च, तन्मात्रमेव-सन्मात्रमेव, इति हेतोः, भेदाभासः-भेदाध्यवसायः, अनिवन्धनः- जनकविषयाभावादकारणः॥४॥ पराशयं परिहरतिसैवाथाभेदरूपापि भेदाभासनिबन्धनम। प्रमाणमन्तरेणेतदवगन्तुं न शक्यते ॥५॥ अथ सैव-- अविद्या, अभेदरूपापि-सन्मात्राभिन्नापि, भेदाभासनिबन्धनम्- अविद्यमाननीलादिप्रतिभासकारणम् । एतत्- परोक्तम् , प्रमाणमन्तरेण- एतदर्थनिश्चायकप्रमाणं विना, अवगन्तुं न शक्यते, प्रमेयव्यवस्थितेः प्रमाणाधीनत्वात् ॥५॥ __ तद्भावा-ऽभावयोरुभयतो दोपमाहभावेऽपि च प्रमाणस्य प्रमेयव्यतिरेकतः। ननु नाद्वैतमेवेति तदभावेऽप्रमाणकम् ॥६॥ ___भावेऽपि च- उपगमेऽपि च, प्रमाणस्य- उक्तार्थनिश्चायकस्य, प्रमेयव्यतिरेकतः- तस्य प्रमेयभिन्नत्वाद् हेतोः, ननुनिश्चितम् , अद्वैतमेवेति न, प्रमाण-प्रमेयद्वैविध्यव्यवस्थानात् । तदभावे-प्रमाणानभ्युपगमे, अप्रमाणकमद्वैततत्त्वम् , तथा च को नाम विनोन्मत्तं श्रद्दधीत? ॥ ६॥ नन्वयमनुक्तोपालम्भः, अविद्यायाः पृथक्त्वस्य, प्रमाण-प्रमेयादिविभागेन व्यावहारिकभेदस्य च प्रागुक्तरीत्याऽभ्युपगमादेव ; परमार्थतस्तु 'तत्वमसि' इत्यादिनोक्तमखण्डमेव सत् , इत्यत आह For Private & Personal Use Only Jain Education Interional www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy