________________
8 नोपपत्तावपूर्वविध्यकल्पनात् । अत एव 'सर्वेभ्यो दर्श-पूर्णमासौ' इत्यादौ सर्वसंबन्धमानपरत्वाद् न कर्मान्तरत्वम् । उक्तं च-- "सर्वकामार्थता तस्मादप्तेिह विधीयते" इति ।
ननु किमत्र पशुकामस्योद्भिच्चित्रादिष्विव विविदिषादिकामस्य यज्ञादिषु विकल्पः, उत स्वर्गकामस्याग्नेयादिष्विव समुचयः ? इति चेत् । अत्र केचित्- 'यज्ञादीनामेकवाक्यगतत्वेन दर्शादिषत समुच्चयः' इति वदन्ति । तत्रैकवाक्यत्वमकत्वात , | यथा 'अग्निहोत्रं जुहोति' इति । 'अरुणयकहायन्या' इत्यादौ सत्यप्यारुण्याद्यर्थभेदे विशिष्टक्रियाविधानादेकवाक्यत्वम् । सत्यपि च विशिष्टविधानस्य गौरवग्रस्तत्वेऽगत्या तदाश्रयणम् । क्रियायाः प्रकरणान्तरमाप्तौ हि विशेषणमात्रविधानम् , यथा 'दना जुहोति' इति; तत्राप्येकमेव विशेषणं विधातुं शक्यते, नानेकम् , वाक्यभेदप्रसङ्गात् । अप्राप्ता हि क्रियाऽनेकविशेषणान्युपसंगृह्णती विशिष्टा विधातुं शक्या, प्राप्तायां तु तस्यामनेकार्थविधाने विधिपत्ययावृत्तिलक्षणो वाक्यभेदः। तदुक्तम् - "प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः" इति । अत्र च 'कर्मणि' इत्युपलक्षणम्, प्राप्तमात्रमुद्दिश्यानेकविधानस्याशक्यत्वात् ।
___ अत एव 'ग्रहसमष्टि-' इत्यत्र ग्रहोद्देशेनैकत्व-संमायोविंधाने वाक्यभेद एकादशेनानेकविधानवदनेकोदेशेनैकविधा| नमप्यशक्यम् , यथाऽत्रैवैकत्वग्रहोदेशेन संमार्गविधानम् । तदत्र 'विविदिषन्ति' इत्यत्र न तावदरुणादिवाक्यवदेकविशिष्टक्रियाविधायकत्वम् , असंभवात , अनङ्गीकृतेश्च येन तद्वदेकवाक्यत्वम् । नापि 'दना जुहोति' इतिवत् कस्यांचित् क्रियायामेक
१ ख, ग, घ. च. झ. 'प्राप्येह' ।
JOTI
Jain Education in
For Private & Personel Use Only
w
ww.jainelibrary.org