SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ स्तबकः। शाखवार्ता- किन्त्वन्तःकरणमेव, यदन्तःकरणोपहिते संस्कारस्तत्रैव स्मरणनियमेनानतिप्रसङ्गादिति चेत् । न, सुषुप्तावज्ञानाद्याकारवृत्त्या सटीकः। समुच्चयः परिच्छिन्नयान्तःकरणादिसंस्कारावच्छंदेनात्पद्य नश्यन्त्या तदवच्छेदेन संस्काराधानात् तदवच्छेदेन स्मरणादनतिमसङ्गात् , ॥२८५॥ जीवे श्वरसाधारण्येनाज्ञानस्य साक्षित्वोपाधित्वात् । तदुक्तम्- 'मोहसंक्रान्तमूर्तिः साक्षी' इति । अयमेव प्राज्ञ इति, आनन्दमय ॥८॥ इति च गीयते, सुषुप्तेः प्रकर्षेणाज्ञत्वात् , आनन्दप्रचुरत्वाचन किश्चिदवेदिषम्' इति 'सुखमखाप्सम्' इति परामर्शात, तत्रान्त:करणाशुपाधिविरहात , जागरापेक्षयानन्दाभिव्यक्तः, न त्वानन्दमयः शुदः, अनात्मत्वेन निर्णीतान्नमय-प्राणमय-मनोमयविज्ञानमयप्रायपाठात् । स्थूलदेहसंबन्धात् 'अन्नमयः' इति, प्राणपञ्चक-कर्मेन्द्रियपश्चकसंबन्धात् 'प्राणमय' इति, मनःसंबन्धाद् 'मनोमयः' इति, बुद्धि-ज्ञानेन्द्रियसंबन्धाद् 'विज्ञानमयः' इति च स एवानन्दपयोऽभिधीयते । प्राणमयादिकोशत्रयस्यैव तैजसत्वव्यपदेशः। तत्रैव च विज्ञानमयो ज्ञानशक्त्या 'कर्ता' इत्युच्यते, मनोमय इच्छाशक्त्या करणम् , प्राणमयः क्रियाशक्त्या कार्यम् । एतेन परेषामित्र नास्माकं प्रयत्नः, कोशद्वयनिष्ठज्ञाने-च्छाभ्यामनन्तरं प्राणक्रियाशक्त्यैव शरीरचेष्टासंभवात् , इष्टपदार्थज्ञानस्य 'इष्ट मे स्यात्' इतीच्छायाश्वानुभववत् प्रयत्नानुभवाभावाच्च, 'अहं प्रयते। इति चेष्टाविषयत्वात् प्रतीतेः, शब्देन च तदभिधानात् । एतेन जीवनयोनिःप्रयत्रो निरस्तः । इदमेव कोशत्रयं लिङ्गशरीरम् । तच्च द्विविधम्- समष्टि-व्यष्टिभेदात् । तत्र समष्टिर्नाम व्यापकं सूत्रमिव मणिषु सर्वलिङ्गशरीरेषु स्थूलेषु चानुस्यूतं हिरण्यगर्भाख्यं लिङ्गशरीरम् । तच्चोपासनाविशेषफलभूतं प्रभूतपुण्यस्य भोक्तुरुत्कर्ष गतस्यानन्दविशेषस्यायतनं 'ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मणः' इति श्रुतेः । एतस्य चोक्तविधानन्दभोगनियमनमस्थूलशरीरापेक्षया, ब्रह्माण्डा बहिरपि ॥२८५|| ति, बुद्धिः ज्ञानेन्द्रियव तैजसत्वव्यपदेश परषामित्र नामातच्छायावानुभव Jain Education Inter For Private & Personel Use Only Paw.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy