SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ सटीकः । स्तबकः। ॥८॥ शाखवार्ता- वृत्तेस्त्रब्रित्यर्थत्वाभावेऽपि जीवचैतन्यस्यासङ्गत्वात् घटानधिष्ठानत्वाच्च न वृत्तेः प्राग् घटसंवन्धः । अन्तःकरणवृत्तिस्तु जीवे- समुच्चयः। ऽध्यस्तेति तया सह संबन्ध एच, इतीन्द्रियद्वारा निःमतान्तःकरणवृत्त्या संसृष्टे घटे, घटसंसृष्टायां वा वृत्तौ मीवचैतन्यविषया॥२८३|| | धिष्ठानचैतन्याभेदापत्त्येति । अथ ब्रह्माध्यस्तो घटः प्रमाणवृत्त्या जीवाध्यस्तो भवतीत्येवाभ्युपेयम् , किमुभयचैतन्याभेदापत्या ? इति चेत् । न, वृत्तेबहिनिःसरणाभ्युपगमवैयर्थ्यप्रसङ्गात् । तदनुपगमे च बहिःस्थस्य घटस्य कथमन्तःकरणोपहिते जीवचैतन्येऽध्यासः । घटाव्यवहिततया घटावच्छिन्नजीवचैतन्यस्थासङ्गस्याध्यासिकघटसंसर्गार्थ तदुपगम इति चेत् । तथा सति ब्रह्माध्यस्तघटसंसर्गो जीवचैतन्ये उत्पन्नः प्रामाणवृत्त्येति स एव जीवापरोक्षः स्याद् न घटः । न हि देशान्तरीयरजततादात्म्योत्पत्तावपि रजतापरोक्षत्वं सिध्यति । लौहित्यस्य स्वपरोक्षदशायां संसर्गः स्फाटेके जायते, गृह्यमाणारोपत्वादिति न संसर्गापरोक्षवेन संसर्गिको ऽपरोक्षत्वम् । किञ्च, उत्पद्यमानः संसर्गोऽनिर्वचनीयः प्रातिभासिको न प्रामाणिकः संभवति, विरोधात् । तस्माद् न जीवचैतन्ये घटोपरागः प्रमाणवृत्त्या जायते, किन्त्वाध्यासिकसंबन्धन, घटस्फोरकघटाधिष्ठानचैतन्येन जीवचैतन्यस्योक्तोपाधावभेदोऽभिव्यज्यते । इत्येवं स्वाध्यस्ततया घटापरोक्षस्वम् । अथवा, आवरणाभिभवार्था वृत्तिः, सर्वगतेऽपि जीवचैतन्येऽखण्डावरणस्य स्वविषयचैतन्यगोचरपमात्रादिविस्पष्टव्यवहारप्रतिबन्धकेऽन्तःकरणाशुपारुत्तेजकस्थानीयत्वेन तत्पतिबध्यकार्योदयात् । किमर्थमस्मिन् पक्ष उभयचैतन्याभेदाभिER व्यक्तिः ? प्रमातृचैतन्यमेव विषये परिणामसंसृष्टेऽभिव्यक्तं फलं भवद् घटं विषयीकुरुतामिति चेत् । ब्रह्माध्यस्तस्य तस्य संविद- तन्यमेव विषये परिणामकस्थानीयत्वेन तत्प्रतिवध्यकाण्डिावरणस्य स्वविषयचैतन्या ॥२८॥ Jain Education Inter For Private Personel Use Only ECEwjainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy