________________
सटीकः । स्तबकः। ॥८॥
शाखवार्ता- वृत्तेस्त्रब्रित्यर्थत्वाभावेऽपि जीवचैतन्यस्यासङ्गत्वात् घटानधिष्ठानत्वाच्च न वृत्तेः प्राग् घटसंवन्धः । अन्तःकरणवृत्तिस्तु जीवे- समुच्चयः। ऽध्यस्तेति तया सह संबन्ध एच, इतीन्द्रियद्वारा निःमतान्तःकरणवृत्त्या संसृष्टे घटे, घटसंसृष्टायां वा वृत्तौ मीवचैतन्यविषया॥२८३|| | धिष्ठानचैतन्याभेदापत्त्येति ।
अथ ब्रह्माध्यस्तो घटः प्रमाणवृत्त्या जीवाध्यस्तो भवतीत्येवाभ्युपेयम् , किमुभयचैतन्याभेदापत्या ? इति चेत् । न, वृत्तेबहिनिःसरणाभ्युपगमवैयर्थ्यप्रसङ्गात् । तदनुपगमे च बहिःस्थस्य घटस्य कथमन्तःकरणोपहिते जीवचैतन्येऽध्यासः । घटाव्यवहिततया घटावच्छिन्नजीवचैतन्यस्थासङ्गस्याध्यासिकघटसंसर्गार्थ तदुपगम इति चेत् । तथा सति ब्रह्माध्यस्तघटसंसर्गो जीवचैतन्ये उत्पन्नः प्रामाणवृत्त्येति स एव जीवापरोक्षः स्याद् न घटः । न हि देशान्तरीयरजततादात्म्योत्पत्तावपि रजतापरोक्षत्वं सिध्यति । लौहित्यस्य स्वपरोक्षदशायां संसर्गः स्फाटेके जायते, गृह्यमाणारोपत्वादिति न संसर्गापरोक्षवेन संसर्गिको ऽपरोक्षत्वम् । किञ्च, उत्पद्यमानः संसर्गोऽनिर्वचनीयः प्रातिभासिको न प्रामाणिकः संभवति, विरोधात् । तस्माद् न जीवचैतन्ये घटोपरागः प्रमाणवृत्त्या जायते, किन्त्वाध्यासिकसंबन्धन, घटस्फोरकघटाधिष्ठानचैतन्येन जीवचैतन्यस्योक्तोपाधावभेदोऽभिव्यज्यते । इत्येवं स्वाध्यस्ततया घटापरोक्षस्वम् ।
अथवा, आवरणाभिभवार्था वृत्तिः, सर्वगतेऽपि जीवचैतन्येऽखण्डावरणस्य स्वविषयचैतन्यगोचरपमात्रादिविस्पष्टव्यवहारप्रतिबन्धकेऽन्तःकरणाशुपारुत्तेजकस्थानीयत्वेन तत्पतिबध्यकार्योदयात् । किमर्थमस्मिन् पक्ष उभयचैतन्याभेदाभिER व्यक्तिः ? प्रमातृचैतन्यमेव विषये परिणामसंसृष्टेऽभिव्यक्तं फलं भवद् घटं विषयीकुरुतामिति चेत् । ब्रह्माध्यस्तस्य तस्य संविद-
तन्यमेव विषये परिणामकस्थानीयत्वेन तत्प्रतिवध्यकाण्डिावरणस्य स्वविषयचैतन्या
॥२८॥
Jain Education Inter
For Private Personel Use Only
ECEwjainelibrary.org