________________
पूर्णानन्दैकरसंचिदावरणशक्तिः, आकाशादिमपञ्चजननशक्तिश्चः इति 'आवरणमेव शक्तिः' इत्यपव्याख्यानम् , तस्यात्मनिष्ठत्वात् , तच्छक्तेश्चाज्ञाननिष्ठत्वात् ।।
तत्रैवाज्ञाने प्रपञ्चस्य परमार्थव्यवहारप्रतिभाससत्त्वप्रतीत्यनुकूलास्तिस्रः शक्तयः। आद्या श्रवणाद्यभ्यासपरिपाकतःप्राक्, यया पश्यन्ति नैयायिकादयः 'पारमार्थिकोऽयम्' इति प्रपञ्चम् । द्वितीया तत्परिपाके तत्त्वज्ञानात् प्राक्, यया पश्यन्ति विदितवेदान्ताः 'व्यावहारिकोऽयम्' इति प्रपश्चम् । तृतीया तु तत्त्वज्ञानोत्पत्तौ यावत् प्रारब्धमनुवर्तते । तस्याश्च कार्य यद्यपि न प्रातिभासिकसत्त्वमतीतिः, व्यवहारवादे तथा वक्तुमशक्यत्वात् , व्यावहारिके प्रातिभासिकत्वप्रतीतौ तत्त्वज्ञानिनामत्यन्तभ्रान्तत्वप्रसङ्गात् , दृष्टिसृष्टिवाद एव वस्तुतःपातिभासिकस्याप्यन्यथाभासमानस्य शक्तित्रयेण क्रमेण तथाभानोपपत्तेः; तथापि व्यावहारिकस्यापि प्रपञ्चस्य तत्वज्ञानेन बाधितस्यापि पारब्धवशेन वाधितानुवृत्या प्रतिभासस्तकार्यम् ।
प्राच्यशक्तरुत्तरशक्तिकार्यप्रतिबन्धकत्वाच्च न युगपच्छक्तित्रयकार्यप्रसङ्गः । प्रारब्धक्षये चान्तिमतत्त्वज्ञानेन सहाज्ञाननिवृत्तिः। तथा च श्रुतिः- "तस्याभिध्यानाद् योजनात् तत्त्वभावाद् भूयश्चाने विश्वमायानिवृत्तिः" इति । अयमर्थः- तस्य परमात्मनः, अभिध्यानात्- अभिमुखाद् ध्यानात , श्रवणाद्यभ्यासपरिपाकादिति यावत् , विश्वारम्भकमायानिवृत्तिः, आधशक्तिनाशेन विशिष्टनाशात् । युज्यतेऽनेनेति योजनं तत्त्वसाक्षात्कारस्तस्मादपि', द्वितीयशक्तिनाशेन विशिष्टनाशात् । तत्त्वभावो विदेहकैवल्यं तस्मात् , अन्ते-प्रारब्धक्षये, तृतीयशक्त्या सह निःशेषमायानाशः, अभिध्यान-योजनाभ्यां शक्तिद्वयनाशेन
१ ख.ग.प.च. 'सविदार' । २ विश्वारम्भकमायानिवृत्तिरिति योगः ।
Join Education Internation
For Private
Personel Use Only
www.jainelibrary.org