SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ४७ Jain Education Intera भेदाभावेन 'सोऽयम्' इत्यवमर्शाभावेऽपि निर्विकल्पक लब्धविधिरूपावाधात्, अलब्धरूपस्य चानिषेधात् खपुष्पादिनिषेधेsपि सिद्धेषु खादिष्वेव पुष्पादीनां निषेधात् । 'कुतश्रिद् निमित्ताद् बुद्धौ लब्धरूपाणां तेषां बहिर्निषेधः' इत्यन्ये । किञ्च, एकस्य व्यात्मकस्याभावात् भेदाभेदयोरेकतरस्य मिध्यात्वनियमे भेदानामेवं तत्वकल्पनमुचितम्, सर्पादिप्रतीतौ दर्शनात्, न तु वस्तुमात्रस्य । अपिच, गन्धसमवायिकारणतावच्छेदकं यथा पृथिवीत्वमेवेति तत्रैव गन्धः, तत्संबन्धादेव Gorat varoraहारः, तथा सच्चाश्रयतावच्छेदकमपि चित्त्वमेवेति चिदेव सती, तदधीनत्वात् सर्वव्यवहारस्य, तत्संबन्धादेव च प्रपञ्चे सत्रव्यवहारः । अपिच, पराभिमतात्मविशेषादर्शनान्वय- व्यतिरेकानुविधायित्वात् प्रपञ्चप्रतिभासस्य भ्रमत्वम् । न च तदन्वय-व्यतिरेकयोर्देहतादात्म्यप्रतिभा सेनान्यथासिद्धिः, विनिगमकाभावात्, मुक्तौ देहतादात्म्याप्रतिभासवत् प्रपञ्चाप्रतिभासनात्, संसारदशायां देहतादात्म्यप्रतिभासवत् प्रपञ्चप्रतिभासनाच्च । वस्तुत आत्मविशेषादर्शनजन्यतावच्छेदकं नात्म- देहतादात्म्य भ्रमत्वम्, गौरवात् ; किन्तु दृश्यदर्शनत्वमेव, लाघवात् । अत एव ब्रह्मणः सकलमपञ्चविषयत्वं संयोगादिसंवन्धानिरूपणात् स्वरूपस्य च संबन्धत्वाभावात् काल्पनिक ज्ञेयतादात्म्याश्रयणेनोपपद्यत इति युक्तम् । अपिच, आत्म-वपुष्पवदुत्पश्ययोगात् सत्त्वासत्त्वाभ्यामनिर्वचनीयः प्रपञ्चः, रज्जौ सर्पवत् । न हि सन्नेव सः, धानुभवात् । नाप्यसन्, अपरोक्षानुभवात् । देशान्तरे सन्नेवेति चेत् । न मानाभावात् तत्र प्रतीयमाने सर्वे देशान्तर - १. ग. ध. च. 'व च त' । For Private & Personal Use Only jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy