________________
(पात० २, ७) "दुःखानुशयी द्वेषः" (पात० २, ८) "स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः" । (पात० २, ९) पाब्दज्ञानानुपाती वस्तुशून्यः प्रमाभ्रमविलक्षणोऽसदर्थव्यवहारो विकल्पः, शशविषाणम्, असत्पुरुपस्य चैतन्यमित्यादि । “अभावमत्य. यासम्बना वृत्तिनिद्रा" (पात०१,१०) चतसृणां वृत्तीनामभावस्य प्रत्ययः कारणं तमोगुणस्तरालम्बना वृत्तिर्निद्रा न तु ज्ञानाद्यभावमात्रमिति भावः । अनुभूतविषयासंप्रमोपप्रत्ययः स्मृतिः, पूर्वानुभवसंस्कारजं ज्ञानमित्यर्थः । तासां निरोधः सवासनानां क्षयः। स चाऽभ्यासेन वैराग्येण च भवति । वैराग्येण चित्तनद्या विषयप्रवाहो निवार्यते, समाध्यभ्यासेन च प्रशान्तवाहिता संपाद्यते, इति द्वारभेदादुभयोः समुच्चयात्, एकद्वारवे हि ब्रीहि-यववद् विकल्प एव स्यात् , न तु समुच्चय इति । “तत्र स्थितौ यत्रोऽभ्यासः" (पात० १,१३) तत्र द्रष्टरि शुद्ध चित्तस्याऽत्तिकस्य प्रशान्तवाहितारूपा निश्चला स्थितिस्तदर्थ यत्नो पानस उत्साहो 'बहिर्मनो निरोत्स्यामि' इत्याकारः, स चाऽऽवय॑मानोऽभ्यास उच्यत इति । “स तु दीर्घकाल-नैरन्तय-सत्कारासेवितो दृढभूमिः"(पात०१,१४) अनिर्वेदेन दीर्घकालासेवितः, अविच्छेदेन निरन्तरासेवितः, श्रद्धातिशयेन सत्कारासेवितो दृढभूमिर्विषयसुखवासनया चालयितुमशक्यो भवति, अन्यथा तु लय-विक्षेप-कपाय सुखास्वादापरिहारे व्युत्थानसंस्कारमावल्यात् समाधिसंस्काराणां भङ्गुरतयाsदृढभूमिरेव स्यात् , इति कथं ततो विशिष्टफलसिद्धिः स्यात् । वैराग्यं च द्विविधम् - परम् , अपरं च। तत्र यतमानसंज्ञा-व्यतिरेकसंज्ञै-केन्द्रियसंज्ञा-वशीकारसंज्ञाभेदैरपरं चतुर्धा । तत्र किमिह
१ पूर्वभवीयमरणदुःखानुभवजन्यो चासनासंघातः स्वरसपदवाच्यः, तेन रूपेण वहनशील इत्यर्थः । २ पञ्चानां वृत्तीनाम् । ३ मूलसूत्रे निमित्तसप्तम्यङ्गीकारात् । ४ ख. ग. घ. 'हारेब्यु' ।
Jan Education Internationa
For Private Personal Use Only
www.jainelorary.org