________________
शास्त्रवार्ता- समुच्चयः। ॥२७४||
PRITE
सटीकः । स्तबकः। ॥७॥
मानानां यावज्जीवमपि वक्तृविकल्पानुपरमेन द्वेषानुच्छेदाद् नास्त्येव साम्यवार्तापि, इति संसारहेतुत्वात तेषां ज्ञानमप्यज्ञान- मिति परिभाषन्ते परमप्रावचनिकाः । ततो मिथ्यादर्शनगरलव्यथानिवृत्तये स्याद्वादामृतपानमेव विधेयं विवेकिना ।। ६६ ॥
व्यालाश्चेद् गरुडं प्रसर्पिगरलज्वाला जयेयुर्जवाद् गृह्णीयुर्द्विरदाश्च यद्यतिहठात् कण्ठेन कण्ठीरवम् । मूरं चेत् तिमिरोत्कराः स्थगयितुं व्यापारयेयुबेलं बनीयुर्वत दुर्नयाः प्रसृमराः स्याद्वादविद्या तदा ॥१॥
नयाः परेषां पृथगेकदेशाः क्लेशाय नैवाहतशासनस्य ।
सप्तार्चिषः किं प्रसृताः स्फुलिङ्गा भवन्ति तस्यैव पराभवाय? ॥२॥ एकश्छेकधिया न गम्यत इह न्यायेषु बाह्येषु यो देशप्रेक्षिषु, यश्च कश्चन रसः स्याद्वादविद्याश्रयः । यः प्रोन्मीलितमालतीपरिमलोद्गारः समुज्जृम्भते स खैरं पिचुमन्दकन्दनिकरक्षोदाद् न मोदावहः ॥३॥
अभ्यास एकः प्रसरद्विवेकः स्याद्वादतत्त्वस्य परिच्छिदाप्यः । कषोपलाद् नैव परः परस्य निवेदयत्यत्र सुवर्णशुद्धिम् ॥४॥ माध्यस्थ्यमास्थाय परीक्षमाणाः क्षणं परे लक्षणमस्य किश्चित् ।
जानन्ति, तानन्तिमदुर्नयोत्था कुवासना द्राक् कुटिलीकरोति ॥ ५ ॥ __ ५ श्रीजिनभद्रगणिक्षमाश्रमणा विशेषावश्यकभाष्ये 'सदसदविसेसणाओ भवहेड़' (गाथा ११५) इत्यादिना ग्रन्थेनेत्यर्थः ।
वर नमक
॥२७४॥
in Educator
og
For Private & Personel Use Only
www.jainelibrary.org