SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- समुच्चयः। ॥२७४|| PRITE सटीकः । स्तबकः। ॥७॥ मानानां यावज्जीवमपि वक्तृविकल्पानुपरमेन द्वेषानुच्छेदाद् नास्त्येव साम्यवार्तापि, इति संसारहेतुत्वात तेषां ज्ञानमप्यज्ञान- मिति परिभाषन्ते परमप्रावचनिकाः । ततो मिथ्यादर्शनगरलव्यथानिवृत्तये स्याद्वादामृतपानमेव विधेयं विवेकिना ।। ६६ ॥ व्यालाश्चेद् गरुडं प्रसर्पिगरलज्वाला जयेयुर्जवाद् गृह्णीयुर्द्विरदाश्च यद्यतिहठात् कण्ठेन कण्ठीरवम् । मूरं चेत् तिमिरोत्कराः स्थगयितुं व्यापारयेयुबेलं बनीयुर्वत दुर्नयाः प्रसृमराः स्याद्वादविद्या तदा ॥१॥ नयाः परेषां पृथगेकदेशाः क्लेशाय नैवाहतशासनस्य । सप्तार्चिषः किं प्रसृताः स्फुलिङ्गा भवन्ति तस्यैव पराभवाय? ॥२॥ एकश्छेकधिया न गम्यत इह न्यायेषु बाह्येषु यो देशप्रेक्षिषु, यश्च कश्चन रसः स्याद्वादविद्याश्रयः । यः प्रोन्मीलितमालतीपरिमलोद्गारः समुज्जृम्भते स खैरं पिचुमन्दकन्दनिकरक्षोदाद् न मोदावहः ॥३॥ अभ्यास एकः प्रसरद्विवेकः स्याद्वादतत्त्वस्य परिच्छिदाप्यः । कषोपलाद् नैव परः परस्य निवेदयत्यत्र सुवर्णशुद्धिम् ॥४॥ माध्यस्थ्यमास्थाय परीक्षमाणाः क्षणं परे लक्षणमस्य किश्चित् । जानन्ति, तानन्तिमदुर्नयोत्था कुवासना द्राक् कुटिलीकरोति ॥ ५ ॥ __ ५ श्रीजिनभद्रगणिक्षमाश्रमणा विशेषावश्यकभाष्ये 'सदसदविसेसणाओ भवहेड़' (गाथा ११५) इत्यादिना ग्रन्थेनेत्यर्थः । वर नमक ॥२७४॥ in Educator og For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy