________________
Jain Education Inter
अतो गुरूणां चरणार्चनेन कुवासनाविघ्नमपास्य शश्वत् । स्याद्वादाचिन्तामणिलब्धिलुब्धः प्राज्ञः प्रवर्तेत यथोपदेशम् || ६ ||
यस्यासन गुरवोऽत्र जीतविजयमाज्ञाः प्रकृष्टाशया भ्राजन्ते सनया नयादिविजयमाज्ञाश्च विद्यामदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरस्तेन न्यायविशारदेन रचितस्तर्कोऽयमभ्यस्यताम् ॥ ७ ॥
इति पण्डित श्रीपद्मविजयसोदरन्यायविशारदपण्डितयशोविजयविरचितायां स्याद्वादकल्पलताभिधानायां शास्त्रवार्तासमुच्चयटीकायां सप्तमः स्तवकः ।
For Private & Personal Use Only
www.jainelibrary.org