SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ Jain Educat स्वपक्षे तदुपपत्तिमाह तस्यैव तु तथाभावे कथञ्चिद्भेदयोगतः । प्रमातुरपि तद्भावाद्युज्यते मुख्यवृत्तितः ॥ ५९ ॥ तस्यैव तु पूर्वस्यैव तु वस्तुनः, तथाभावे तदन्वयस्वभावापरित्यागेना परस्वभावोपादाने, कथञ्चिद्भेदयोगतः - तद्द्द्रव्यतोऽभेदेऽपि तत्पर्यायतो भेदात् प्रमातुरपि तत्परिच्छेदकप्रमाणपरिणतस्यात्मनोऽपि तथाभावात्- ग्राह्यवद्] ग्राहकस्य पूर्वा- परभावेनैकानेकरूपत्वात्, युज्यते मुख्यवृत्तितस्तद्यवहाराबाधेन यथोक्तप्रत्यभिज्ञा । न ह्यन्य एवानुभवति, अन्य एव च प्रतिजानीते, नवा तदनुभव - प्रत्यभिज्ञयोभित्रै काश्रयत्वमपि, संबन्धानुपपत्तेः, पूर्वा-ऽपरार्थवदनुभवितृ प्रत्यभिज्ञातृस्वभावानु भवाच्चेति ॥ ५९ ॥ परमतं दूषयति नित्यैकयोंगतो व्यक्तिभेदेऽप्येषा न संगता । तदिहेति प्रसङ्गेन तदेवेदमयोगतः ॥६०॥ व्यक्तिभेदेऽपि - बाल-युवादिशरीरभेदेऽपि नित्यैकयोगतः- नित्यैकशरीरत्वसामान्यसंबन्धात् एषा - उक्तप्रत्यभिज्ञा, न संगता । कुत: ? इत्याह- भिन्नयोगाद् भूतले 'इह घट:' इतिवत्, 'तदिह' इति प्रसङ्गेन, नित्यैकस्य तत्पदार्थत्वात् ; 'तदेवेदमित्यस्य' इति शेषः, अयोगतः- अनुपपत्तेः, नित्याऽनित्ययोस्तादात्म्याभावात् । तज्जातीयस्य तादात्म्याद् नायोग इति चेत् । तथा सति 'तज्जातीयोऽयम्' इति स्यात्, न तु 'सोऽयम्' इति । कथं च कचिद् नित्यस्य संबन्धः कचिच 1 national For Private & Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy