SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता समुच्चयः ॥२७॥ तांश्चायम्' इत्यादितोऽपि संशयनिवृत्तेने सर्वत्र संभवदुक्तिकम् । न चोक्ताकाराऽपीहा सहचारदर्शनादिकं विना व्याप्त्याद्यग्रहात सटीकः। संभविनी । अव्यवहितनष्टं च तच्चिरतरनष्टतुल्यम् । उद्बुद्धतत्संस्कार एव तत्कार्यकारीत्युपगमे चोबुद्धसंस्कार एव ज्ञानम- स्तबकः। ॥ ७॥ स्त्विति ज्ञानसत्तैवोत्सीदेव , अनुभवविरोधश्चैवम् , इत्यादि विवेचितं ज्ञानार्णवे ॥ ५४ ॥ इत्थं च 'द्रव्य-पर्याययोनिवृत्त्य-निवृत्तिभ्यां भेद एव' इति निरस्तम् , अथ 'भेदोऽपि' इत्युक्तौ न बाध इत्याहनच भेदोऽपि बाधायैतस्यानेकान्तवादिनः। जात्यन्तरात्मकं वस्तुनित्यानित्यं यतो मतम्५५० न च भेदोऽप्यधिकृतांशस्येतरांशात् , तस्य- वस्तुनः, बाधायै- अनेकान्तपक्षव्याघाताय, अनेकान्तवादिनः, यतःयस्मात् , जात्यन्तरात्मक- इतरेतरानुविद्धं सद् वस्तु, नित्यानित्यं मतम् , यत एव भिन्नमत एवानित्यम् , यत एव चाभिन्नमत एव नित्यमिति । न हि नित्यत्वमनित्यं वा किश्चिदेकरूपमस्ति, किन्तु यद् यदान्धीयते तत् तदा नित्यमिति व्यपदिश्यते, यदा च यद् व्यतिरिच्यते, यदा तदनित्यमिति । अत एव प्रागभावः प्राग नित्यः, ध्वंसश्च पश्चाद् नित्यः, अत एव च नित्या मुक्ति रुपपद्यत इति ॥ ५५॥ एतदेव समर्थयबाहप्रत्यभिज्ञाबलाच्चैतदित्थं समवसीयते । इयं च लोकसिदैव तदेवेदमिति क्षितौ ॥५६॥ ॥२७॥ प्रत्यभिज्ञाबलाञ्च- प्रत्यभिज्ञान्यथानुपपत्त्या च, एतत्- वस्तु, इत्थं- नित्यानित्यं, समवसीयते । इयं च-प्रत्यभिज्ञा Jnin Education Sexonal For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy