SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ HAMAKAALACEACHESTERO तथात्वात् , विलक्षणगुडत्वस्य कफकारितानियतत्ववद् न दोषः। एतेन 'मया भेदसामान्ये तनियमः कल्पनीयः, त्वया तु जात्यन्तरानात्मके तत्र, इति गौरवम् ' इति निरस्तम् , प्रातिस्विकरूपेणैव तनियमोपपत्तरिति दिग् ॥४८॥ देशयतिकिञ्चिन्निवर्ततेऽवश्यं तस्याप्यन्यत्तथा न यत्। अतस्तद्भेद एवेह निवृत्त्याद्यन्यथा कथम्?॥ol तस्यापि- अधिकृतस्यापि वस्तुनः, किश्चिदवश्यं निवर्तते, यदन्यत किश्चित तथा न-न निवर्तत इत्यर्थः । अतः-निवर्तमानात् , तद्भेद एव- तस्यानिवर्तमानस्यांशस्य भेद एव, अन्यथा निवृत्यादि-निवृत्तिश्चानिवृत्तिश्चेति, कथम् ? ।। ४९ ॥ अत्रोत्तरम्तस्येति योगसामर्थ्याद्भेद एवेति बाधितम्। अभिन्नदेशस्तस्येति यत्तद्व्याप्त्या तथोच्यते ॥ तस्येति योगसामर्थ्यात्-'तस्य किश्चिद् निवर्तते' इत्यत्र तस्येति षष्ठ्यर्थसंवन्धानुभवप्रामाश्यात् , भेद एवंति बाधित परस्य वचनम् । ननु न बाधितमेतत् , 'चैत्रस्य धनम्' इत्यादौ भेद एव षष्ठयर्थसंबन्धदर्शनादित्याशङ्कायामाह- यत्यस्मात् ,'तस्य' इति तद्व्याप्त्या- तत्स्वभावानुवेधेन, अभिन्नदेशः, तथा निवर्तत इति क्रियोपसंदानेन, उच्यते; तथा च 'तस्य' इत्यत्र 'राहोः शिर' इतिवदभेदे षष्ठी, समवायनिरासात् , इतरसंबन्धानुपपत्तेरिति भावः ॥ ५० ॥ निगमयन्नाह Jain Education to For Private & Personel Use Only EARTwww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy