________________
ययैतत् प्रतिक्षिप्तं तथा योजयन्नाहप्रतिक्षिप्तं च यद्भेदाभेदपक्षोऽन्य एव हि । भेदाभेदविकल्पाभ्यां हन्त !जात्यन्तरात्मकः४७
प्रतिक्षिप्तं चेदम् , यद्-यस्मात् , अन्य एव हि-निश्चितं विलक्षण एव, भेदाभेदविकल्पाभ्यां- प्रत्येकभेदाभेदरक्षाभ्याम् , हन्त ! जात्यन्तरात्मकः- इतरेतरगर्भस्वात्मा, भेदाभेदपक्षः । 'हन्त' इति परानवबोधनिबन्धनखेदव्यञ्जकम् ॥ ४७ ॥
यदि नामैवं ततः किम् ? इत्याहजात्यन्तरात्मकंचैनं दोषास्ते समियुः कथम्।भेदेऽभेदे च येऽत्यन्तजातिभिन्नेव्यवस्थिताः?
जात्यन्तरात्मकं चैन- भेदाभेदविकल्पम् , ते-दोषाः, कथं समियु:- आगच्छेयुः, येऽत्यन्तजातिभिन्ने भेदेऽभेदे च व्यवस्थिताः- लब्धप्रसराः। एकान्तभेद एव ोकस्योभयरूपतानुपपत्तिदोपः, एकान्ताभेद एव चान्यतरस्थिति-निवृश्यनुपपत्तिः । भेदाभेदे तु न कोऽपि दोषावकाश इति ।
अत्रायं संप्रदायः-प्रत्येकमुपढौकमानो दोषो न दौकते जात्यन्तरतापत्तौ । दृष्टा हि कैवल्यपरिहारेण तत्प्रयुक्तायाः परस्परानुवेधेन जात्यन्तरभावमापन्नस्य गुड-शुण्ठीद्रव्यस्य कफ-पित्तदोषकारिताया निवृत्तिः, तदाहु:
"गुडो हि कफहेतुः स्याद् नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥१॥" इति । अथोक्तदोषनिवृत्तिने जात्यन्तरनिमित्ता, किन्तु मिथोमाधुर्य-कटुकत्वोत्कर्षहानिप्रयुक्तति चेत् । न, योरेकतरबलवच्च
JainEducation
For Private
Personal Use Only