SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ययैतत् प्रतिक्षिप्तं तथा योजयन्नाहप्रतिक्षिप्तं च यद्भेदाभेदपक्षोऽन्य एव हि । भेदाभेदविकल्पाभ्यां हन्त !जात्यन्तरात्मकः४७ प्रतिक्षिप्तं चेदम् , यद्-यस्मात् , अन्य एव हि-निश्चितं विलक्षण एव, भेदाभेदविकल्पाभ्यां- प्रत्येकभेदाभेदरक्षाभ्याम् , हन्त ! जात्यन्तरात्मकः- इतरेतरगर्भस्वात्मा, भेदाभेदपक्षः । 'हन्त' इति परानवबोधनिबन्धनखेदव्यञ्जकम् ॥ ४७ ॥ यदि नामैवं ततः किम् ? इत्याहजात्यन्तरात्मकंचैनं दोषास्ते समियुः कथम्।भेदेऽभेदे च येऽत्यन्तजातिभिन्नेव्यवस्थिताः? जात्यन्तरात्मकं चैन- भेदाभेदविकल्पम् , ते-दोषाः, कथं समियु:- आगच्छेयुः, येऽत्यन्तजातिभिन्ने भेदेऽभेदे च व्यवस्थिताः- लब्धप्रसराः। एकान्तभेद एव ोकस्योभयरूपतानुपपत्तिदोपः, एकान्ताभेद एव चान्यतरस्थिति-निवृश्यनुपपत्तिः । भेदाभेदे तु न कोऽपि दोषावकाश इति । अत्रायं संप्रदायः-प्रत्येकमुपढौकमानो दोषो न दौकते जात्यन्तरतापत्तौ । दृष्टा हि कैवल्यपरिहारेण तत्प्रयुक्तायाः परस्परानुवेधेन जात्यन्तरभावमापन्नस्य गुड-शुण्ठीद्रव्यस्य कफ-पित्तदोषकारिताया निवृत्तिः, तदाहु: "गुडो हि कफहेतुः स्याद् नागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥१॥" इति । अथोक्तदोषनिवृत्तिने जात्यन्तरनिमित्ता, किन्तु मिथोमाधुर्य-कटुकत्वोत्कर्षहानिप्रयुक्तति चेत् । न, योरेकतरबलवच्च JainEducation For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy