SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता - समुच्चयः । ॥२६६ ॥ ये नाकारेण भेदः किं तेनासावेव किं द्वयम् ? । असत्त्वात्केवलस्येह सतश्च कथितत्वतः॥४०॥ येनाकारेण - येन स्वभावेन, भेदः, किं तेनासावेव- भेद एव, उत द्वयम् भेदाभेदश्चेति ? आय एकान्तः, द्वितीये व्यतिकर इति भावः एतद् विकल्पनं 'कुतः' इति प्राक्तनेन योगः ? । कुतः ? इत्याह- इह प्रक्रमे, केवलस्य भेदस्यासन्वात्- असिद्धत्वात्, सतश्व- सिद्धस्य च कथितत्वतः उक्तशवलस्वभावत्वात् । ततो निर्विषयाः सर्वे विकल्पा इति भावः ।। ४० ।। उपचयमाह यतश्च तत्प्रमाणेन गम्यते ह्युभयात्मकम् । अतोऽपि जातिमात्रं तदनवस्थादिकल्पनम् ॥४१॥ यतश्च तत् - अधिकृत वस्तु, प्रमाणेन प्रत्यक्षेण, हि निश्चितम् उभयात्मकं - जात्यन्तरापन्नभेदाभेदभाजनम्, गम्यते, अतोऽपि तत्- परोक्तम्, इहानवस्थादिकल्पनम् जातिमात्रम्- नियुक्तिकविकल्पमात्रम्, प्रत्यक्षबाधात्; अन्यथा घटादेरपि विकल्पविशीर्णतया शून्यतापातादिति ॥ ४१ ॥ दोषान्तर निराकरणमप्यतिदिशन्नाह एवं ह्युभयदोषादिदोषा अपि न दूषणम्। सम्यग्जात्यन्तरत्वेन भेदाभेदप्रसिद्धितः ॥४२॥ Jain Education International For Private & Personal Use Only सटीकः । स्तबकः । 116 11 ॥२६६॥ www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy