________________
Shelorio
सटीकः । स्तवकः। ॥७॥
R
शास्त्रबार्ता- न, विषयिताया ज्ञानस्वरूपत्वे तदभेदे तदभेदात् , तदिदंपदाभ्यां द्वन्द्वानुपपत्तेश्व, ताभ्यां तद्वयक्तरेवोपस्थापनात , तत्तेदंतयोः
परेण व्यक्त्यतिरिक्तयोरनभ्युपगमात् , संस्कारज-प्रत्यक्षज्ञानाभ्यामेव तदिदंपदोल्लेखसमर्थनात् । यदि च विषयाभे॥२६॥
देऽपि ज्ञानविषयताभेदः, तदा साकारवादापत्तिरित्यादि मूक्ष्ममीक्षणीयम् । 'द्रव्य-पर्याययोर्वास्तवोऽभेद एव, संख्यासंज्ञाKI लक्षणकार्यभेदात् त्वस्वाभाविको भेदः' इति केषांचिन्मतमरमणीयम् , भेदस्यास्वाभाविकत्वे संख्यादीनां निरालम्पनत्वप्रसङ्गात् , प्रमीयमाणत्वेनावास्तवत्वायोगाच्च । प्राधान्यमप्राधान्यं पुनराभिमानिकमेव । इति विवेचितमन्यत्र ॥ ३३ ॥
तदिदमखिलमभिप्रेत्योपसंहरन्नाहएवं न्यायाविरुद्धेऽस्मिन्विरोधोद्भावनं नृणाम् ।व्यसनं वा जडत्वं वा प्रकाशयति केवलम्॥३४॥
एवम्- उक्तदिशा, न्यायाविरुद्ध- प्रमाणाप्रतिषिद्धे, अस्मिन्- भेदाभेदे, नृणां-- तार्किकपुरुषाणां, विरोधोद्भावनम्'विरुद्धौ भेदा-ऽभेदौ नैकत्र संभवतः' इत्यभिधानम् , व्यसनं- जानतामप्यभिनिवेशेन स्याद्वादमात्सर्यधीः, जडत्वं वासूक्ष्मार्थानुत्पेक्षित्वलक्षणं बुद्धिमान्यं वा, केवलं प्रकाशयति, तत्कार्यत्वादस्य, वस्तुतो विरोधासिद्धः ॥ ३४ ।।
एतदेव स्पष्टयतिन्यायात्खलु विरोधो यः स विरोध इहोच्यते । यदेकान्तभेदादौतयोरेवाप्रसिद्धितः॥३५॥
न्यायात्- प्रमाणात् , यः खलु विरोधः- अनुभवबाधलक्षणः, स एह- प्रकृतविचारे, विरोध उच्यते लोकेन,
DEMOCOCCARE
॥२६४॥
Jain Education intematona
For Private Personel Use Only
www.jainelibrary.org