SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ Shelorio सटीकः । स्तवकः। ॥७॥ R शास्त्रबार्ता- न, विषयिताया ज्ञानस्वरूपत्वे तदभेदे तदभेदात् , तदिदंपदाभ्यां द्वन्द्वानुपपत्तेश्व, ताभ्यां तद्वयक्तरेवोपस्थापनात , तत्तेदंतयोः परेण व्यक्त्यतिरिक्तयोरनभ्युपगमात् , संस्कारज-प्रत्यक्षज्ञानाभ्यामेव तदिदंपदोल्लेखसमर्थनात् । यदि च विषयाभे॥२६॥ देऽपि ज्ञानविषयताभेदः, तदा साकारवादापत्तिरित्यादि मूक्ष्ममीक्षणीयम् । 'द्रव्य-पर्याययोर्वास्तवोऽभेद एव, संख्यासंज्ञाKI लक्षणकार्यभेदात् त्वस्वाभाविको भेदः' इति केषांचिन्मतमरमणीयम् , भेदस्यास्वाभाविकत्वे संख्यादीनां निरालम्पनत्वप्रसङ्गात् , प्रमीयमाणत्वेनावास्तवत्वायोगाच्च । प्राधान्यमप्राधान्यं पुनराभिमानिकमेव । इति विवेचितमन्यत्र ॥ ३३ ॥ तदिदमखिलमभिप्रेत्योपसंहरन्नाहएवं न्यायाविरुद्धेऽस्मिन्विरोधोद्भावनं नृणाम् ।व्यसनं वा जडत्वं वा प्रकाशयति केवलम्॥३४॥ एवम्- उक्तदिशा, न्यायाविरुद्ध- प्रमाणाप्रतिषिद्धे, अस्मिन्- भेदाभेदे, नृणां-- तार्किकपुरुषाणां, विरोधोद्भावनम्'विरुद्धौ भेदा-ऽभेदौ नैकत्र संभवतः' इत्यभिधानम् , व्यसनं- जानतामप्यभिनिवेशेन स्याद्वादमात्सर्यधीः, जडत्वं वासूक्ष्मार्थानुत्पेक्षित्वलक्षणं बुद्धिमान्यं वा, केवलं प्रकाशयति, तत्कार्यत्वादस्य, वस्तुतो विरोधासिद्धः ॥ ३४ ।। एतदेव स्पष्टयतिन्यायात्खलु विरोधो यः स विरोध इहोच्यते । यदेकान्तभेदादौतयोरेवाप्रसिद्धितः॥३५॥ न्यायात्- प्रमाणात् , यः खलु विरोधः- अनुभवबाधलक्षणः, स एह- प्रकृतविचारे, विरोध उच्यते लोकेन, DEMOCOCCARE ॥२६४॥ Jain Education intematona For Private Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy