SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ___ अपि च, 'नील-घटयोरभेदः' इत्यादिपयोग एव भेदाभेदाभ्युपगम विना न सुघटः, चाथै द्वन्दानुशासनात् , भेदस्य च चार्थत्वात् । अथ द्वन्द्वेन भेदस्य संसर्गतया प्रकारतया वा भानम् , द्वन्द्वस्य परस्परान्वितपदार्थबोधकत्वाच्च 'चैत्र-चैत्रपुत्रौं' इत्यादौ द्वितीयस्यैव चैत्रपदस्य स्वार्थसंसर्गधीजनकत्वात् , नामार्थयोर्भेदेनान्वयात् , द्वयोः प्राधान्यानुभवविरोधाच्चेति चेत् । न, द्वन्दे भेदाभानेऽभेदभ्रमाद्यनिवृत्तिप्रसङ्गात् , भिन्नतया भानादेव, द्वयोः प्राधान्यानुभवाच्च । किञ्च, भेदं विना द्विवचनानुपपत्तिः, द्वित्वस्य भेदनियतत्वात् । न च 'पडेव पदार्थाः' इत्यादौ पद्त्वादिवदत्र विभिन्नधर्मप्रकारकबुद्धिविषयत्वरूपं द्वित्वं, तच्च प्रकृते न भेदनियतमिति वाच्यम् , द्विवचनाद् निरुपचरितस्यैव द्वित्वस्य प्रतीतेः 'एको द्वौ' इत्यप्रतीतेरेकत्वावच्छिन्ने द्वित्वाविवक्षयैवोपपत्तेः । विचित्रनयविवक्षया तु तत्र द्वित्वतो(नो)द्वित्वादिकं प्रतीयत एव ।। _ 'यद्यद्धर्मप्रकारकबुद्धिविषयत्वं गौणीकृतद्वित्वादिव्यवहारनिमित्तं तत्तद्धर्मावच्छेदेन पर्याप्तम् , तेन ‘एको द्वौ' इत्यादे युदासः' इत्येकान्तस्तु न शोभते, 'रूप-रसवतोरभेदः' इतिवत् 'रूप-रसवान् द्वौ' इत्यस्य प्रसङ्गात् , अप्रसङ्गाच्च 'घटौ' इत्येकशेषस्य । तत्र घटत्वादेदित्वावच्छेदकत्वेऽन्यत्राप्येकत्र घटत्वेन द्वित्वबोधस्य प्रमाणत्वापत्तेः । किञ्च, पदार्थभेदनियतत्वादपि द्वन्द्वस्य नील घटयोरभेदसंबलितो भेदः । 'प्रतिपाद्यभेदनियतत्वमेव तस्य, कचित् पदार्थभेदे, कचित् पदार्थतावच्छेदकभेदे तत्मतेः' इति त्वेकघाभिप्रायकघटपदद्वयेऽपि द्वन्द्वापत्तेन शोभते । अथैकपदप्रतिपाद्यत्वसामानाधिकरण्येनापरप्रतिपाद्यत्वावच्छिन्नभेदे एकपदजन्यप्रतिपत्तिविषयितात्वसामानाधिकरण्येनापरपदजन्यपतिपतिविपयितात्वावच्छिन्नभेदे वा द्वन्द्वः, इत्यमेव मेयवदभिधेयवद्रोधकतदादिपदद्वन्द्वानपवाद इति चेत् । Jain Educa t ional For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy