________________
शास्त्रवार्तासमुच्चयः। १॥२६॥
सटीकः। स्तबकः। ॥ ७॥
दूरे ता अण्णत्तं गुणसद्दे चेव भावपारित्यं । किं पजवाहिए होज पज्जवे चेव गुणसण्णा ॥२॥ दो पुण नया भगवया दबढिअ-पज्जवहिआ णिया । एत्तो अ गुणविसेसे गुणहि अणओ वि जुजतो ॥३॥ जं च पुण अरहया तेसु तेसु सुत्तेसु गोअमाईणं । पज्जवसण्णा णिमा वागरिआ तेण पज्जाया ॥ ४ ॥ परिगमणं पज्जाओ अणेगकरणं गुण ति तुलट्ठा । तहवि न गुण त्ति भण्णइ पज्जवणयदेसणा जम्हा ॥ ५॥ जंपति अस्थि समए एगगुणो दसगुणो अणंतगुणो । रूवाइपरिणामो भन्नइ तम्हा गुणविसेसो ॥ ६ ॥ गुणसदमन्तरेण वि तं तु पज्जवविसेससंखाणं । सिज्झइ, णवरं संखाणसत्थधम्मो ण य गुणो त्ति ॥ ७॥ जह दससु दसगुणम्मि य एगम्मि दसत्तणं समं चेव । अहिअम्मि वि गुणसदे तहेव एवं पि दट्ठन्वं ॥८" इति । तूरे तावदन्यत्वं गुणशब्द एव भावपाराय॑म् । किं पर्यवाधिके भवेत् पर्यय एवं गुणसंज्ञा ॥२॥ द्वी पुनर्नयी भगवता इच्यास्तिक-पर्यायास्तिकी नियतौ । एताभ्यां च गुणविशेषे गुणास्तिकनयोऽपि युज्यमानः ।। ३॥ या पुनरहंता तेषु तेषु सूत्रेषु गौतमादीनाम् । पर्यवसंज्ञा नियमाद् व्याकृता तेन पर्यायाः ॥ ४॥ परिगमनं पर्यायोऽनेककरणं गुण इति तुल्यार्थाः । तथापि न गुण इति भण्यते पर्यवनयदेशना यस्मात् ॥ ५॥ जल्पत्यस्ति समय एकगुणो दशगुणोऽनन्तगुणः । रूपादिपरिणामो भण्यते तस्माद् गुणविशेषः ॥ ६॥ गुणशब्दमन्तरेणापि तत्तु पर्यवविशेषसंख्यानम् । सिध्यति, नवरं संख्यानशास्त्रधर्मो न च गुण इति ॥७॥ यथा दशसु वशगुणे चैकस्मिन् दशत्वं सममेव । अधिकऽपि गुणशब्दे तथवैतदपि द्रष्टव्यम् ॥ ८॥ २ मुद्रितसम्मती 'एगहा' इति पाठः । । सम्मतिप्रकरणे गाथा १०५, १६, १७, १८, १०९, 110,199,118
॥२६॥
Jan Education Intem
For Private
Personal Use Only