SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। १॥२६॥ सटीकः। स्तबकः। ॥ ७॥ दूरे ता अण्णत्तं गुणसद्दे चेव भावपारित्यं । किं पजवाहिए होज पज्जवे चेव गुणसण्णा ॥२॥ दो पुण नया भगवया दबढिअ-पज्जवहिआ णिया । एत्तो अ गुणविसेसे गुणहि अणओ वि जुजतो ॥३॥ जं च पुण अरहया तेसु तेसु सुत्तेसु गोअमाईणं । पज्जवसण्णा णिमा वागरिआ तेण पज्जाया ॥ ४ ॥ परिगमणं पज्जाओ अणेगकरणं गुण ति तुलट्ठा । तहवि न गुण त्ति भण्णइ पज्जवणयदेसणा जम्हा ॥ ५॥ जंपति अस्थि समए एगगुणो दसगुणो अणंतगुणो । रूवाइपरिणामो भन्नइ तम्हा गुणविसेसो ॥ ६ ॥ गुणसदमन्तरेण वि तं तु पज्जवविसेससंखाणं । सिज्झइ, णवरं संखाणसत्थधम्मो ण य गुणो त्ति ॥ ७॥ जह दससु दसगुणम्मि य एगम्मि दसत्तणं समं चेव । अहिअम्मि वि गुणसदे तहेव एवं पि दट्ठन्वं ॥८" इति । तूरे तावदन्यत्वं गुणशब्द एव भावपाराय॑म् । किं पर्यवाधिके भवेत् पर्यय एवं गुणसंज्ञा ॥२॥ द्वी पुनर्नयी भगवता इच्यास्तिक-पर्यायास्तिकी नियतौ । एताभ्यां च गुणविशेषे गुणास्तिकनयोऽपि युज्यमानः ।। ३॥ या पुनरहंता तेषु तेषु सूत्रेषु गौतमादीनाम् । पर्यवसंज्ञा नियमाद् व्याकृता तेन पर्यायाः ॥ ४॥ परिगमनं पर्यायोऽनेककरणं गुण इति तुल्यार्थाः । तथापि न गुण इति भण्यते पर्यवनयदेशना यस्मात् ॥ ५॥ जल्पत्यस्ति समय एकगुणो दशगुणोऽनन्तगुणः । रूपादिपरिणामो भण्यते तस्माद् गुणविशेषः ॥ ६॥ गुणशब्दमन्तरेणापि तत्तु पर्यवविशेषसंख्यानम् । सिध्यति, नवरं संख्यानशास्त्रधर्मो न च गुण इति ॥७॥ यथा दशसु वशगुणे चैकस्मिन् दशत्वं सममेव । अधिकऽपि गुणशब्दे तथवैतदपि द्रष्टव्यम् ॥ ८॥ २ मुद्रितसम्मती 'एगहा' इति पाठः । । सम्मतिप्रकरणे गाथा १०५, १६, १७, १८, १०९, 110,199,118 ॥२६॥ Jan Education Intem For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy