________________
शास्त्रवाता
॥९
॥
कवचनप्रामाण्यमतिपत्तिरूपा वा युक्ता, न युक्तति कोक्यर्थः ॥१५॥
सटीकः। अपवादमाहमुक्त्वा धर्म जगद्वन्द्यमकलङ्गं सनातनम् । परार्थसाधकं धीरैः सेवितं शीलशालिभिः॥१६॥
जगतां वन्द्यमिष्टसाधनत्वेन स्पृहणीयम् , अकलङ्कपैहिका-ऽऽमुष्मिकदोषाननुबन्धिनं, सनातनं प्रवाहापेक्षयाऽनादिनिधनम् । अनेनाऽऽधुनिकत्वशङ्कानिरासः । परः प्रकृष्टो मोक्षः, अर्थो धनम् , उपलक्षणात् कामोऽपि गृह्यते, तत्साधक तन्त्रिवन्धनम् । अनेन चतुर्वर्गाभ्यहितत्वमुक्तम् । तथा, शीलशालिभिः काष्ठाप्राप्तब्रह्मचर्यैस्तीर्थकरादिभिः, सेवितमाचीर्णम् । अनेन सुसंप्रदायायातत्वमुक्तम् । एतादृवं धर्म मुक्त्वाऽन्यत्राऽऽस्था नोचिता, धर्मे तूचितैव, दोषाभावादिति भावः॥ १६ ॥ आह तत्रापिनो युक्ता यदिसम्यग्निरूप्यते।धर्मस्याऽपि शुभो यस्माद्वन्ध एव फलं मतः॥१७ . आह पूर्वपक्षी प्रत्यवतिष्ठते- तत्रापि धर्मेऽपि, नो युक्ताऽऽस्था, यदि सम्यग् निरूप्यते सूक्ष्ममीक्ष्यते, यस्माद् हेतोः | धर्मस्याऽपि शुभः सातादिहेतुः, बन्ध एवाभिनवकर्मपुद्गलपरिग्रह एव, फलं मत इष्टः ॥ १७ ॥
ननु किमेतावता, इष्टसाधनत्वस्याऽनपायात् ?, अत आहन चायसस्य बन्धस्य तथा हेममयस्य च । फले कश्चिद्विशेषोऽस्ति पारतन्त्र्याविशेषतः॥१८॥॥९॥
" भिन्नकण्ठध्वनिरिः काकुरित्यभिधीयते” इति तल्लक्षणात्। २ ख. ग. घ. च. 'मैं नो' ।
न्यत्राऽऽस्था नोचिता, धामाप्तब्रह्मचर्यैस्तीर्थकदमोऽपि गृह्यते, तत्साधक
Jain Education Inter
For Private Personal use only
nelibrary.org