SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ शास्त्रवाता ॥९ ॥ कवचनप्रामाण्यमतिपत्तिरूपा वा युक्ता, न युक्तति कोक्यर्थः ॥१५॥ सटीकः। अपवादमाहमुक्त्वा धर्म जगद्वन्द्यमकलङ्गं सनातनम् । परार्थसाधकं धीरैः सेवितं शीलशालिभिः॥१६॥ जगतां वन्द्यमिष्टसाधनत्वेन स्पृहणीयम् , अकलङ्कपैहिका-ऽऽमुष्मिकदोषाननुबन्धिनं, सनातनं प्रवाहापेक्षयाऽनादिनिधनम् । अनेनाऽऽधुनिकत्वशङ्कानिरासः । परः प्रकृष्टो मोक्षः, अर्थो धनम् , उपलक्षणात् कामोऽपि गृह्यते, तत्साधक तन्त्रिवन्धनम् । अनेन चतुर्वर्गाभ्यहितत्वमुक्तम् । तथा, शीलशालिभिः काष्ठाप्राप्तब्रह्मचर्यैस्तीर्थकरादिभिः, सेवितमाचीर्णम् । अनेन सुसंप्रदायायातत्वमुक्तम् । एतादृवं धर्म मुक्त्वाऽन्यत्राऽऽस्था नोचिता, धर्मे तूचितैव, दोषाभावादिति भावः॥ १६ ॥ आह तत्रापिनो युक्ता यदिसम्यग्निरूप्यते।धर्मस्याऽपि शुभो यस्माद्वन्ध एव फलं मतः॥१७ . आह पूर्वपक्षी प्रत्यवतिष्ठते- तत्रापि धर्मेऽपि, नो युक्ताऽऽस्था, यदि सम्यग् निरूप्यते सूक्ष्ममीक्ष्यते, यस्माद् हेतोः | धर्मस्याऽपि शुभः सातादिहेतुः, बन्ध एवाभिनवकर्मपुद्गलपरिग्रह एव, फलं मत इष्टः ॥ १७ ॥ ननु किमेतावता, इष्टसाधनत्वस्याऽनपायात् ?, अत आहन चायसस्य बन्धस्य तथा हेममयस्य च । फले कश्चिद्विशेषोऽस्ति पारतन्त्र्याविशेषतः॥१८॥॥९॥ " भिन्नकण्ठध्वनिरिः काकुरित्यभिधीयते” इति तल्लक्षणात्। २ ख. ग. घ. च. 'मैं नो' । न्यत्राऽऽस्था नोचिता, धामाप्तब्रह्मचर्यैस्तीर्थकदमोऽपि गृह्यते, तत्साधक Jain Education Inter For Private Personal use only nelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy