SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ "पुण्णफलं दुक्खं चिय कम्मोदयओ फलं व पावस्स । नणु पावफले वि समं पच्चक्खविरोहिया चेवं ॥१॥ जत्तो चिय पच्चक्खं सोम्म ! सुहं पत्थि दुक्खमेवेदं । तप्पडियारेविभिण्णं तो पुण्णफलं ति दुक्खं ति ॥२॥ विसयसुहं दुक्खं चिय दुक्खपडियारओ तिगिच्छि व्य । तं सुहमुवयाराओ ण य उवयारो विणा तच्चं ॥३॥" इति । अत एव व्यास-पतञ्जलिप्रभृतिभिरपि संसारे सुखाभाव एवोक्तः । गौतमेनापि चैकविंशतिदुःखमध्य एव सुखं परिगणितमिति । न च वस्तुभूतसुखप्रतिक्षेपाद् विपर्यासः, स्वाभाविकसुख-विकाररूपयोयोरेकपक्षनिक्षेपे विपर्यासायोगादिति दिक्॥१४॥ अथ फलितमाहप्रकृत्यासुन्दरं ह्येवं संसारे सर्वमेव यत् ।अतोऽत्र वद किं युक्ता क्वचिदास्था विवेकिनाम् ? एवमुपदर्शितप्रकारेण, हि निश्चितं, यद् यस्मात् कारणात् , सर्वमेव प्रियसंयोगादिकं, संसारे जगति, प्रकृत्या स्वभावेन, असुन्दरं बलबदनिष्टानुबन्धीष्टसाधनत्वाभाववत् । अतो हेतोः, अत्र संसारे, 'वद' इति शिष्यसंबोधनं व्यामोहादिदोषनिरासेनाऽवधानार्थम् , किं क्वचित् प्रियसंयोगादौ, विवेकिनामिष्टसाधनत्वाद्यशेऽभ्रान्तानाम् , आस्था प्रवृत्त्यादिरूपा, तत्प्रवर्त १ पुण्यफलं दुःखमेव कांदयतः, फलमिव पापस्य । ननु पापफलेऽपि समं प्रत्यक्षविरोधिता चैवम् ॥ १॥ यत एव प्रत्यक्षं सौम्य ! सुखं नास्ति दुःखमेवेदम् । तत्प्रतीकारविभिन्न ततः पुण्यफलमिति दुःखामेति ॥२॥ विषयसुखं दुःखमेव दुःखप्रतीकारतश्चिकित्सेव । तत्सुखमुपचाराद् न चोपचारो विना तथ्यम् ॥ ३॥ २ विशेषावश्यकपुस्तके 'विभत्त' इति पाठः । ३ मलपुस्तके, स्वोपज्ञटीकायां च 'प्रकृत्यम्' इति समस्त एवं पाठो दृश्यते । Foadies For Private & Personal Use Only in Educh an inte w.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy