SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ECEMBER कुंभोग जीवदविरं जीवो वि ण होइ कुंभदविअंति। तम्हा दो वि अदविध अण्णोगविसेसिआ हुँति ॥३॥” इति । नन्वेवमजीवो जीवापेक्षया नाजीव इति जीवोऽपि स्यात् । नैवम् , अभावपरिणतः परापेक्षत्वेऽपि भावपरिणतः स्वापेक्षत्वात् । नन्वेवं जीवदेशो नाजीवो नवा संपूर्णजीव इति नोजीवः स्यात्ः स्यादेवेति चेत् कथं त्रैराशिकनिरासः स्यात् ? इति चेत् । सत्यम् , एकान्तमाश्रयत एव त्रैराशिकस्य नयान्तरेण निरासात् : सैद्धान्तिकैस्तु नयमतभेदेन तथाभ्युपगमात् । तथाहि- 'जीवो नोजीवः अजीवो नोजीवः' इत्याकारिते नैगमदेश-संग्रह-व्यवहार-र्जुमूत्रसांप्रतसमभिरूढा जीवं प्रत्यौपशमिकादिभावग्राहिणः पञ्चस्वपि गति' 'जीवः' इति जीवद्रव्यं प्रतियन्ति, 'नोजीवः' इति च नोशब्दस्य सर्वनिषेधार्थपक्षेजीबद्रव्यमेव, देशनिषेधार्थपक्षे च देशस्याप्रतिषेधाजीवस्य देश प्रदेशो; 'अनीवः' इति चाकारस्य सर्वप्रतिषेधार्थत्वात् पर्युदासाश्रयणाच जीवादन्यं पुद्गलद्रव्यादिकमेवः 'नो अजीवः' इति च सर्वप्रतिषेधाश्रयणे जीवद्रव्यमेव, देशप्रतिषेधाश्रयणे चाजीवस्यैव देश प्रदेशौ । एवंभूतस्तु जीवं प्रत्यौदयिकभावग्राहको 'जीवः' इत्याकारिते भवस्थमेव जीवं गृह्णाति, न तु सिद्धं, तत्र जीवनार्थानुपपत्तेः, आत्म-सत्वादिपदार्थोपपत्तेरात्म-सवादिरूपस्तु सोऽपि स्यादेव । 'नोजीवः' इति चाजीवद्रव्यं, सिद्धं वा; 'अजीवः' इति चाजीवद्रव्यमेव, 'नो अनीवः' इति च भवस्थमेव जीवम् , देश-प्रदेशौ तु न स्वीकुरुते संपूर्णवस्तुग्राहित्वादयम् । इत्यधिकं नयरहस्ये । एतेन 'अन्वयादिमयत्वे वस्तुनो घटदेशो न घटो नाप्यघट इत्यवक्तव्यः स्यात्' इति प्रावादुकोक्तिनिरस्ता । घटकुम्भो न जीवद्रव्यं जीवोऽपि न भवति कुम्भद्रग्यमिति । तस्माद् द्वावप्यद्व्यमन्योन्यविशेषिती भवतः ॥३॥२ सम्मतिसूत्रे गाथा १२६,१२७,१२८ । 30 For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy