SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ योगाचेति । किञ्च, परः साध्यं साधयन् न तावत् सामान्य साधयेत् , केवलस्य तस्यासंभवात् । नापि विशेषम् , तस्याननुयायित्वेन साधयितुम शक्यत्वात् । न च सामान्योपरागेण विशेषस्याप्यनुयायित्वम् , समवायनिषेधेन तदुपरागासिद्धेः 'पर्वतो जातिमद्वान्' इत्यादावतिप्रसङ्गाच्च । नाप्युभयम् , उभयदोषानतिवृत्तेः । नाप्यनुभयम् , तस्यासक्वात् , इत्यायूह्यम् । तदिदमुक्तम्"साहम्मओ व्व अत्थं साहिज परो विहम्मओ वावि । अन्नोन्नं पडिकुंठा दो वि अ एए असव्वाया ॥१॥" इति । अनेकान्ते तु न साध्यसिद्धिरनुपपन्ना, कयश्चिद् वह्निमत्तायाः साध्यत्वेन 'पर्वतो द्रव्यवान्' इत्यादावनतिप्रसङ्गात् , वह्निमत्ताया द्रव्यवत्तासामान्यक्रोडीकृतत्वेऽपि कथञ्चिदतिरेकात् , विवादास्पदीभूतसामान्य-विशेषोभयात्मकसाध्यधर्माधारसाध्यधर्मिसिद्धेश्च अन्यथा 'पर्वतसामान्यं वह्निमत्तयाऽनुमिनोमि' 'इमं पर्वतं वद्विमत्तयाऽनुमिनोमि' इत्यादि विभज्याध्यवसायाकारानुपपत्तेः, इतरत्र संशयानिवृत्तिप्रसङ्गाच्च । इत्यन्यत्र विस्तरः । तदिदमाह "देवढिअवत्तव्वं सामण्णं पजवस्स य विसेसो । एए समोवणीया विभज्ज वायं विसेसंति ॥१॥" इति । तदेवं 'स्याद्वादिनो न कचिदपि निश्चयो युज्यते' इति पूर्वपक्षिणोक्तं निराकृतम् ॥ २४ ॥ 1 साधर्म्यतो वार्थ साधयेत् परो वैधयंतो वापि । अन्योन्यं परिकुण्ठौ द्वावपि चैतावसद्वादौ ॥१॥ २ सम्मतिप्रकरणे गाथा १५३ । ३ व्यास्तिकवक्तव्यं सामान्य पर्यवस्य च विशेषः । एतौ समोपनीती विभज्य वादं विशिष्टः ॥७॥ ४ सम्मतिप्रकरणे गाथा १५४ । ROCEEN deceae For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy