SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ शाखवार्तासमुच्चयः। सटीकः। स्तबकः। ॥२५४॥ Shockera केचित्तु- 'अनन्तधर्मात्मकवस्तुप्रतिपादकत्वाविशेषेऽप्याद्याखय एव भङ्गा निरवयवप्रतिपत्तिद्वारा सकलादेशाः, अग्रि- मास्तु चत्वारः सावयवपतिपत्तिद्वारा विकलादेशाः' इति प्रतिपन्नवन्तः । एते च सप्तापि भङ्गाः स्यात्पदालाञ्छिता अवधारगैकस्वभावा विषयासत्वादु दुर्नयाः, स्यात्पदलाञ्छितस्त्वेतदन्यतमोऽधीतरांशापतिपादेकदेशव्यवहारानिबन्धनत्वात सुनय एव । 'अस्ति' इत्यादिकस्तु स्यात्कारैवकारविनिर्मुक्तो धर्मान्तरोपादानप्रतिषेधाकरणात् स्वार्थमात्रप्रतिपादनप्रवणः सुनयोऽपि न व्यवहाराङ्गमिति द्रष्टव्यम् । अयं च सप्तविधोऽपि वचनमार्गोऽर्थनयेऽविशिष्टः । तत्र प्रथमः संग्रहे सामान्यग्राहिणि, द्वितीयो व्यवहारे विशेषग्राहि|णि, तृतीय ऋजुसूत्रे पृथक्त्वमनिच्छति, चतुर्थः संग्रह-व्यवहारयोः, पञ्चमः संग्रह-र्जुमूत्रयोः, षष्ठो व्यवहार-ऋजुसूत्रयोः, सप्तमः संग्रह-व्यवहार-र्जुमूत्रेषु । व्यञ्जननये च सविकल्पो निर्विकल्पश्च । प्रथमेऽथैकत्वेऽपि पर्यायशब्दवाच्यताविकल्पसद्भावात् प्रथमः सविकल्पः । द्वितीय तृतीययोर्द्रव्यार्थनिर्गतपर्यायाभिधायकत्वाद् निर्विकल्पो द्वितीयः, शब्दादिषु तृतीयः । संयोगादन्ये । अथवा, वक्तृस्थप्रत्ययरूपेऽर्थनये सप्ताप्येते संभविनः । श्रोतृस्थप्रत्ययरूपे व्यञ्जननये तु शब्द समभिरूढयोः संज्ञा. क्रियाभेदेऽप्यभिन्नार्थप्रतिपादनात् सविकल्पः प्रथमभङ्गः । एवंभूतस्तु क्रियाभेदा भिन्नमेवार्थ प्रतिपादयतीति तत्र निर्विकल्पो द्वितीयभङ्ग एव । अवक्तव्यस्तु शब्दाविषयत्वाद् नास्त्येवेति वदति, सद्भावायर्पणया ऋजुमूत्राद् विशेषिततरार्थाभ्युपगमस्य शब्दनये भाष्यकृता पक्षान्तरमधिकृत्याभिहितत्वात् , तदपेक्षया तत्र सप्तापि सविकल्पाः, यथाश्रुते तु निर्विकल्पा इत्यप्यनुजानीमः ॥ २३॥ ॥२५४॥ Jan Education in For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy