SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच ॥२५३॥ BROKAR यदा च वस्तुनो देश एक सच्चे नियतः, द्वितीयश्चासत्वे, तृतीयस्तूभयथाऽभिधित्सितस्तदा तथाभूतविशेषणाध्या- सटीकः। स्तवकः। सितस्यानेनैव प्रकारेण प्रतिपादनादीदृशेऽर्थेऽपरभङ्गविषयाप्रसरात् सप्तमभङ्गप्रवृत्तिः । तदिदमाह ॥ ७॥ "सब्भावासब्भावे देसो देसो अ उभयहा जस्स । तं अत्थि णत्थवत्तव्ययं च दविअं विअप्पवसां ॥१॥” इति । अथानन्तधर्मात्मके वस्तुनि तत्प्रतिपादकवचनस्य सप्तधा परिकल्पनेऽष्टमोऽपि विकल्पः किं न स्वीक्रियते ? इति चेत् । न, तत्परिकल्पनानिमित्ताभावात् , सावयवात्मकस्य निरवयवात्मकस्य चान्योन्यनिमित्तकस्य जिज्ञासायां चतुर्थादिप्रथमादिविकल्पानामेव प्रवृत्तेः । किञ्च, क्रमेण धर्मद्वयं गुण-प्रधानभावेन प्रतिपादयन् प्रथम द्वितीयावेव भङ्गावाददीत, युगपत्तु द्वयमभिधित्सुस्तृतीयमेव, क्रमेण प्राधान्येन द्वयमभिधित्सुराध-द्वितीयसंयोगनिष्पन्नं चतुर्थमेव, एकं विभज्यापरं चाविभज्याभिधित्सुः प्रथम-तृतीयसंयोगनिष्पन्न पश्चमम् , द्वितीय-तृतीयसंयोगनिष्पन्न षष्ठं वा, द्वौ देशौ विभज्य तृतीयं चाविभज्याभिधित्सुराद्य-द्वितीय-तृतीयसंयोगनिष्पन्न सप्तममेव, इति चतुरादिदेशोपादानेऽपि द्विव्यादीनामेकविभाजकोपरागविश्रामाद् । न सप्तमाद्यतिक्रमः, एककरदण्डसंयोगे करव्यदण्डसंयोगे वा दण्डित्वाविशेषात् । अनेकान्त उद्भूतद्वित्वादिविवक्षया स्यादेव विशेष इति चेत् । स्यादेव तर्हि भङ्गावान्तरभेदोऽपि । अत एव मल्लवादिप्रभृतिभिरेते कोटीशो भवन्तो भेदा अभिहिताः। विभाजकोपाध्यनतिक्रपात्तु न विभागव्याघात इति तत्वम् । सद्भावासद्भावे देशो देशश्चोभयथा यस्य । तदस्ति नास्त्यवक्तव्यं च द्रव्यं विकल्पवशात् ।। १॥२ सम्मतिप्रकरणे गाथा ४० । ॥२५३॥ PRESE Jain Education na For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy