________________
PRETATAskeko
सटीकः। स्तबकः।
Coleio
शास्त्रवातों-1 पगमेऽपि विशेषणाभावादवाच्यः। अनेकान्ते तु कथञ्चित्तथा । यद्वा, रूपादयः पररूपम् , असंद्रुतरूपत्वं खं रूपम् , ताभ्या. समुच्चयः। सामादिष्टोऽवक्तव्यः, यतो रूपादिव्यावृत्ता रूपादयः, एवं च रूपादीनां घटतावाच्या, अरूपादित्वाद् घटस्य । न हि परस्पर॥२५२॥
विलक्षणबुद्धिग्राह्या रूपादय एकानेकात्मकप्रत्ययग्राह्यारूपादिरूपघटतां प्रतिपद्यन्त इति विशेष्यलोपादवाच्यः । अथाध्यरूपादिरूपा रूपादयः, नन्वेवं रूपादय एव न भवन्ति, इति तेषामभावे केऽसंद्रुतरूपतया विशेष्या येनासंदुनरूपरूपादयो घटो भवेत् ? इत्येवमप्यवाच्यः। अनेकान्तदादे तु कथञ्चित्तथा ।
यदि वा, रूपादयः पररूपं, मतुवर्थः स्वरूपम् , रूपाद्यात्मकैकाकारावभासभत्ययविषयव्यतिरेकेणापररूपसंबन्ध्यनवगतेर्विशेष्याभावाद् न रूपादिमान् घट इत्यवाच्यः । न चैकाकारप्रतिभासग्राह्यव्यतिरेकेणापररूपादिप्रतिभासः, इति विशेषणाभावादप्यवाच्यः। अनेकान्ते तु कथञ्चित् तथा । अथवा, बाह्यः पररूपम् , उपयोगस्तु स्वं रूपम् , ताभ्यामादिष्टोऽवक्तव्यः, तथाहि-य उपयोगःस घट इत्युक्तौ उपयोगमात्रमेव घट इति सर्वोपयोगस्य घटत्वमसक्तिः, इति प्रतिनियतस्वरूपाभावादवाच्यः। यो घटः स उपयोग इत्युक्तावुपयोगस्यार्थत्वप्रसक्तरुपयोगाभावे घटस्याप्यभाव इति कथं नावाच्यः ? । तदिदमुक्तम्
"अत्यंतरभूएहि य णियएहि अ दोहि समयमाइटं । वयणविसेसाईयं दब्वमवत्तव्वयं पडई ॥ १ ॥” इति ।
यदा च देशोऽस्तित्वे नियम्यते, देशश्च नास्तित्वे तदाऽनयवा-ऽवयविनोः कथश्चिदभेदादवयवद्वारा 'कुण्ठो देवदत्तः' | इत्यत्रेव तद्धर्माणायवयविनि व्यपदेशाच्चतुर्थभङ्गप्रवृत्तिः। अवयविनि त्वेकत्र तथाविवक्षायामवक्तव्यतायामेव पर्यवसानं स्यादिति
१ अर्थान्तरभूताभ्यां च नियताभ्यां च द्वाभ्यां समकमादिष्टम् । वचनविशेषातीतं द्रव्यमवक्तव्यतां पतति ॥ ॥ २ सम्मतिसूत्रे गाथा ३६ ।
com
॥२५२॥
ANNA
Jain Education Internal
For Private Personal use only
www.jainelibrary.org