SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ PRETATAskeko सटीकः। स्तबकः। Coleio शास्त्रवातों-1 पगमेऽपि विशेषणाभावादवाच्यः। अनेकान्ते तु कथञ्चित्तथा । यद्वा, रूपादयः पररूपम् , असंद्रुतरूपत्वं खं रूपम् , ताभ्या. समुच्चयः। सामादिष्टोऽवक्तव्यः, यतो रूपादिव्यावृत्ता रूपादयः, एवं च रूपादीनां घटतावाच्या, अरूपादित्वाद् घटस्य । न हि परस्पर॥२५२॥ विलक्षणबुद्धिग्राह्या रूपादय एकानेकात्मकप्रत्ययग्राह्यारूपादिरूपघटतां प्रतिपद्यन्त इति विशेष्यलोपादवाच्यः । अथाध्यरूपादिरूपा रूपादयः, नन्वेवं रूपादय एव न भवन्ति, इति तेषामभावे केऽसंद्रुतरूपतया विशेष्या येनासंदुनरूपरूपादयो घटो भवेत् ? इत्येवमप्यवाच्यः। अनेकान्तदादे तु कथञ्चित्तथा । यदि वा, रूपादयः पररूपं, मतुवर्थः स्वरूपम् , रूपाद्यात्मकैकाकारावभासभत्ययविषयव्यतिरेकेणापररूपसंबन्ध्यनवगतेर्विशेष्याभावाद् न रूपादिमान् घट इत्यवाच्यः । न चैकाकारप्रतिभासग्राह्यव्यतिरेकेणापररूपादिप्रतिभासः, इति विशेषणाभावादप्यवाच्यः। अनेकान्ते तु कथञ्चित् तथा । अथवा, बाह्यः पररूपम् , उपयोगस्तु स्वं रूपम् , ताभ्यामादिष्टोऽवक्तव्यः, तथाहि-य उपयोगःस घट इत्युक्तौ उपयोगमात्रमेव घट इति सर्वोपयोगस्य घटत्वमसक्तिः, इति प्रतिनियतस्वरूपाभावादवाच्यः। यो घटः स उपयोग इत्युक्तावुपयोगस्यार्थत्वप्रसक्तरुपयोगाभावे घटस्याप्यभाव इति कथं नावाच्यः ? । तदिदमुक्तम् "अत्यंतरभूएहि य णियएहि अ दोहि समयमाइटं । वयणविसेसाईयं दब्वमवत्तव्वयं पडई ॥ १ ॥” इति । यदा च देशोऽस्तित्वे नियम्यते, देशश्च नास्तित्वे तदाऽनयवा-ऽवयविनोः कथश्चिदभेदादवयवद्वारा 'कुण्ठो देवदत्तः' | इत्यत्रेव तद्धर्माणायवयविनि व्यपदेशाच्चतुर्थभङ्गप्रवृत्तिः। अवयविनि त्वेकत्र तथाविवक्षायामवक्तव्यतायामेव पर्यवसानं स्यादिति १ अर्थान्तरभूताभ्यां च नियताभ्यां च द्वाभ्यां समकमादिष्टम् । वचनविशेषातीतं द्रव्यमवक्तव्यतां पतति ॥ ॥ २ सम्मतिसूत्रे गाथा ३६ । com ॥२५२॥ ANNA Jain Education Internal For Private Personal use only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy