SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ स्यात्कारप्रयोगश्च सापेक्षप्रतिनियतस्वरूपप्रतिपत्तये । यत्रापि चासौ न प्रयुज्यते, तत्रापि व्यवच्छेदफलैबकारवदर्थात् प्रतीयते, तदुक्तम् "सोऽप्रयुक्तोऽपि वा तज्ज्ञैः सर्वत्रार्थात प्रतीयते । यथैवकारोऽयोगादिव्यवच्छेदप्रयोजनः ॥१॥" इति । तत्र स्वरूपेण घटादिनाऽस्तित्वविवक्षयाऽसत्त्वोपप्सर्जनसत्त्वप्रतिपादनपरः प्रथमो भङ्गः। पररूपेण पटादिना नास्तित्वविवक्षया च सत्त्वोपसर्जनासत्त्वप्रतिपादनपरो द्वितीयो भङ्गः । शब्दशक्तिस्वाभाव्यादेकोपसर्जनेतरप्रधानभावनैव शाब्याः प्रतीतेः। यदा तु तद् वस्तु द्वाभ्यामपि धर्माभ्यां युगपदभिधातुमिष्टम् , तदा तृतीयो भङ्गः । न हि द्वयोर्धर्मयोयुगपत् प्राधान्येन गुणभावेन वा प्रतिपादने किश्चिद् वस्तु समर्थम् । तथाहि- न तावत् समासस्तथा, बहुव्रीहेरन्यपदार्थप्रधानत्वात् । अव्य. यीभावस्य चोभयपदप्रधानत्वेऽप्यत्रार्थेऽप्रतीतेः, द्वन्द्वस्यापि द्रव्यवृत्तेः प्रकृतार्थामतिपादकत्वात् , एकमनूय तदप्रवृत्तेः, गुणतेरपि द्रव्याश्रितगुणप्रतिपादकत्वेन प्रधानभूतयोर्गुणयोरप्रतिपाद्यत्वात् । तत्पुरुषस्याप्युत्तरपदप्रधानत्वात् , द्विगोः संख्यावाचिपूर्वपदत्वात् , कर्मधारयस्य गुणाधारद्रव्यविषयत्वात् , एकशेपस्य चासंभवात् , द्वन्द्वतुल्यत्वाच्च । न च समासान्तरसद्भावोऽस्ति, येन युगपद् गुणद्वयं समासपदवाच्यतामास्कन्देत् । अत एव न विग्रहवाक्यमपि तथा, तस्य वृत्यभिन्नार्थत्वात् । न च केवलं पदं वाक्यं वाऽन्यल्लोकप्रसिद्धं तथा, तस्यापि परस्परापेक्षद्रव्यादिविषयतया तथाभूतार्थप्रतिपादकत्वायोगात् । न च सूर्याचन्द्रमसोः पुष्पदन्तपदवत् , शत्-शानयोः सत्पदवद् वा सांकेतिकमेकं पदं तथा वक्तुं समर्थम् , तस्यापि क्रमेणार्थद्वयमत्यायकत्वात "सकृदुचरितं पदं सकृदर्थ बोधयति" इति न्यायात् । Jain Educatiemational For Private Personal Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy