SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ सटीकः। स्तवकः। शास्त्रवार्ता- योगरूपैव सत्ता युक्ता, नाऽन्या । समुच्चयः । न चात्रापि 'यद्युत्पाद-व्यय-ध्रौव्ययोगादसतां सत्वम् , तदा शशशृङ्गादेरपि स्यात् । स्वतश्चेत् , स्वरूपसत्त्वमायातम् । ॥२४९॥ तथा, उत्पाद-व्यय-ध्रौव्याणामपि यद्यन्यतः सत्त्वम् , अनवस्थाप्रसक्तिः । स्वतश्चेत् , भावस्यापि स्वत एव तद् भविष्यति, इति व्यर्थमुत्पादादिकल्पनम्' इत्यादिपर्यनुयोगावकाशः, एकान्तपक्षोदितदोषस्य जात्यन्तरात्यके वस्तुन्यप्रसरात् । न हि भिन्नोत्पाद-व्यय-ध्रौव्ययोगाद् भावस्य सत्त्वमस्माभिरभ्युपगम्यते, किन्तूत्पाद व्यय-ध्रौव्ययोगात्मकमेव सदित्यभ्युपगम्यत FOL इति । तत्र सत्वं सकलव्यक्त्यनुगतं व्यञ्जनपर्यायताम्, प्रतिव्यक्त्यनुगतं चार्थपर्यायतामास्कन्दतिः इत्यमेव सादृश्यास्तित्व खरूपास्तित्वमित्यपि गीयते । तच्च सत्त्वं सापेक्षमेव सर्वैरनुभूयते, 'मार्तत्वादिना घटः सन् , न तु तन्तुजनितत्वादिना' 'इदानीं घटः सन् , न तु प्राक्' इत्याद्यनुभवात् । बुद्धिविशेषकृतापेक्षयाप्यादेशापराभिधानया सापेक्षमेव तत् , यथा 'अयमेकः, | अयं चैकः' इति कल्पनाकृतापेक्षया द्वित्वादीति । एवं चेह सप्तभङ्गी प्रवर्तते, तामिदानी दिमात्रेण दर्शयामः; तथाहि- स्यादस्त्येव, स्यानास्त्येव, स्यादवक्तव्यमेव, स्यादस्त्येव स्यानास्त्येव, स्यादस्त्येव स्यादवक्तव्यमेव, स्यानास्त्येव स्यादवक्तव्यमेव, स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेव, इत्येतदुल्लेखः । अत्र सर्वत्रैवकारमयोगोऽनभिमतार्थव्यावत्यर्थम् , इतरथा प्रतिनियतस्वार्थानभिधानेनानभिहिततुल्यतापत्तेः; तदुक्तम् "वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यम् , अन्यथानुक्तसमत्वात्तस्य कुत्रचित् ॥१॥" इति । { SESS ॥२४९॥ । JaMEducation internationa For Private Personal Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy