________________
PPPCOCAPACHERSORING
समभिव्याहृतप्रातिपदिकसमानविभक्तिकत्वम् , विभक्तरश्रवणं तु लुप्तत्वात् , स्वभाववैचित्र्याच्च । तदर्थेऽन्यस्यान्वयो न व्यवच्छेदस्य, समभिव्याहृतमातिपदिकार्थस्य चैवकारोपस्थितेऽन्यस्मिन्नप्यन्वयः । एवमन्वयान्तरनियमोऽपि, स्वीयैकार्यान्वितार्थान्तरबोधकत्वमपि तस्य स्वभाववैचित्र्यादेव । एवं च 'पृथिव्यामेव गन्धः' इत्यत्र पृथिव्यां गन्धः, 'पृथिव्यन्यस्मिन् न गन्धः' इत्यन्वयः । 'चैत्रो जलमेव भुते' इत्यत्र 'चैत्रो जलं भुङ्क्ते, जलान्यद् न भुक्त' इति । 'पार्थ एव धनुर्धरः' इत्यत्र 'पार्थो धनुर्धरः, पार्थान्यो न धनुर्धरः' इति । 'शङ्खः पाण्डुर एव' इत्यत्र 'शङ्खः पाण्डुरः, न पाण्डुरान्यः' इति' इति वदन्ति ।
अत्र ब्रूमः- 'प्रत्यक्षं मानमेव' इत्यत्रास्तु मानत्वायोगव्यवच्छेदः, मानान्ययोगव्यवच्छेदो वा, तथापि प्रत्यक्षेऽनुमानत्वेन न मानत्वम् , 'प्रत्यक्षमनुमानत्वेन न मानम्' इति प्रतीत्या विशेषरूपेण सामान्याभावस्य, विशेषरूपेण सामान्यभेदस्य वा सिद्धौ न सर्वथा तब्यवच्छेदः शक्यः। शक्य एवं मानत्वत्वपर्याप्तावच्छिन्नप्रतियोगिताकोऽयोगः, मानवापर्याप्तावच्छिन्नप्रतियोगिताको वाऽन्ययोगो व्यवच्छेत्तुम् , विशेषरूपेण सामान्याभावस्थातिरेके तस्य विशेषरूपपर्याप्तावच्छिन्नप्रतियोगिताकत्वात् , अनतिरेके च विशिष्टरूपर्याप्तावच्छिन्नप्रतियोगिताकत्वादिति चेत् । न, तब विशिष्टानतिरेकेण शुद्धापर्याप्तस्य विशिष्टापर्याप्तत्वात् , अतिरिक्तपर्याप्तिकल्पने तत्र विशिष्टनिरूपितत्व-तत्संबन्धादिगवेषणायामनवस्थानात् , 'अनुमानत्वेन न मानत्वम् इत्यत्रामानत्वस्य मानत्वावृत्तितया व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावपर्यवसानात् , अनुमानेऽपि तथाप्रयोगप्रसङ्गात् ।
किश्च, व्यधिकरणधर्मावच्छिन्नाभावस्य प्रामाणिकत्वाद् मानत्वावच्छिन्नमतियोगिकताकस्य घटाभावस्य प्रत्यक्षे सत्त्वात् कथं तद्व्यवच्छेदः । मानत्वावच्छिन्नमाननिष्ठपतियोगिताकस्य सामान्यरूपेण विशेषाभावसत्त्वे वा तादृशतत्सामा
Jain Education Intera
For Private
Personal Use Only