SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ काट जनरल स्येत्यभिप्रेत्य नयान्तरेण वा पूर्व तथोक्तिः । अत एवोक्तं तत्वार्थवृत्तौ- अत्र चाद्या नामादयस्त्रयो विकल्पा द्रव्यार्थिकस्य, तथा तथा सर्वार्थत्वात् : पाश्चात्यः पर्यायनयस्य, तथापरिणति-विज्ञानाभ्याम्" इति । अत एव च नाम ठवणा दविएं त्ति एस दवट्टियस्स णिक्खेवो । भावो अपज्जवहि अपरूवणा एस परमत्थो ॥१॥" । इति सम्मतिगाथायाम् । अथवा, 'वस्तुनिबन्धनाध्यवसायनिमित्तव्यवहारमूलकारणतामनयोः प्रतिपाद्याधुनाऽध्यारोपिता-ऽनध्यारोपितनाम-स्थापना-द्रव्य-भावनिवन्धनव्यवहारनिबन्धनतामनयोरेव प्रतिपादयन्नाहाचार्यः' इति द्वितीयावतरणिका । इति दृढतरं सुधीभिर्विभावनीयम् । इत्येवं बुद्धनिक्षेपो मौढ्यक्षेपोद्यतः सुधीः । तथा तथा प्रयुञ्जीत यथा संधा न बाधते ॥ १ ॥ इति ।। १७ ॥ यच्चोत्पादादित्रयात्मकत्वे शोक-प्रमोद-माध्यस्थ्योदयसाधकस्यान्यथासिद्धिर्वासनाविशेषणेति पूर्वपक्षिणोक्तम् , तद् Ho दूषयितुमाहवासनाहेतुकं यच्च शोकादि परिकीर्तितम्। तदयुक्तं यतश्चित्रा सा न जात्वनिबन्धना॥१८॥ यच्च शोकादि वासनाहेतुकं परिकीर्तितम् , न तु भिन्नवस्तुनिमित्तकम् । तदयुक्तम् , यतश्चित्रा शोकादिजनकत्वेन १ नाम स्थापना गव्य इत्येष द्रव्यास्तिकस्य निक्षेपः । भावश्च पर्यवास्तिकत्ररूपणैष परमार्थः ॥ १॥ २ मुद्रितसम्मतिमूलपुस्तके 'ए तिएसुद' इति पाठः । ३ मुद्रितमूलसम्मती 'वो उ प' इति । ४ 'नयकाण्डे षष्ठया' इति शेषः । CSCRICENSHOOCCASIREONE Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy