SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ वामात्रेण तथाभ्युपगमे त्वाहतदित्थंभूतमेवेति द्रानभस्तो न जातुचित्। भूत्वाऽभावश्च नाशोऽपि तदेवेति न लौकिकम्१७ तदित्यंभूतमेव-क्षणस्थितिकमेव, स्वभावात् , न वितरावध्यपेक्षयेति भावः, इति चेत् । न जातुचित्- कदाचित् , द्राक्-शीघ्रम् , परिणामिकारणं विना, नभस्त:- आकाशात् , उपपद्यते, प्रमाणाभावात् । नभस्त एव वा न व्यवतिष्ठते, भूत्वाऽभावश्च नाशोऽपि, तदेव- भावमात्रमेव, तदेव न भवतीति प्रतीतेः, इति न लौकिकमेतत् , किन्तु प्रामाणिकम् । एवं च | भावाभावरूपत्वाद् वस्तुनो भित्रकाले स्वकाले चोत्पादादित्रयात्मकत्वमेव । इत्थं च 'ये यद्भाव प्रत्यनपेक्षास्ते तद्भावनियताः, यथाऽन्त्या कारणसामग्री स्वकार्योत्पादने, विनाशं प्रत्यनपेक्षाश्च भावा इति विनाशनियतास्ते' इति परेषामभिधानमपि न प्रकृतबाधकम्, प्रत्युतानुकूलमेव, भावस्योत्तरपरिणाम प्रत्यनपेक्षतया तद्भावनियतत्वोपपत्तेः, पूर्वक्षणस्य स्वयमेवोत्तरीभवतोऽपरापेक्षाभावतः क्षेपायोगात, उत्पन्नस्य चोत्पत्ति-स्थिति-विनाशेषु कारणान्तरानपेक्षस्य पुनः पुनरुत्पत्ति-स्थिति-विनाशत्रय| मवश्यंभावि, अंशनोत्पन्नस्यांशान्तरेण पुनः पुनरुत्पत्तिसंभवात् । इति सिद्धमेकदैकत्र त्रयम् ।। . ये त्वाहुः- 'घटोत्पादकाले घटनाशाभ्युपगमे 'घटो नष्टः' इति प्रयोगः स्यात, अन्यनाशे च घटस्योत्पनत्वैकान्त एव' हात । तऽप्यतात्पर्यज्ञाः स्यादुपस्यन्दनेन द्रव्यार्थतया घटपदस्य तथाप्रयोगस्येष्टत्वात , अंशे तत्पतियोगित्वस्य, अंश वदाधारत्वस्य च संभवात् । विरोधस्यापि तृतीयार्थावरुद्धस्यात्पदप्रतिरुद्धत्वात् । न खलु निःक्षेपतत्त्ववेदिनां कचन कापि प्रयोग 90 For Private Personal Use Only Jain Education interfinalinal vww.jainelibrary.org
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy